________________
सीताचरित्र
णुव्रते.
श्रीनवपद-स्नेहकृत्यावसाने प्रविष्टाः सर्वे परमानन्दनिर्भरा नगरीम्, आनन्दितोऽपराजितासुमित्रादिजननीजनः, कारितं ह चतुर्थेड
भरतराजेनातिसन्तोषतो महावईनकं, स्थित्वा च कतिचिदिनानि रामलक्ष्मणसमर्पितराज्यो देशभूषणकेवलिसमीपे
निष्क्रान्तोऽनेकसामन्तपरिकरितो भरतराजः, पालितानष्कलङ्कवतश्च गतो मोक्षम् । .१५९॥
| इतश्च भरतप्रव्रज्यानन्तरमेव भणितो राज्याभिषेकनिमित्तं विद्याधरादिलोकेन रामदेवो ददर्श लक्ष्मणं, ततस्तथेति प्रतिपद्य रामवचनं तत्सहितेनानेनाभिषिक्तो महाविभूत्या लक्ष्मणकुमारो राज्ये, जातो नारायणाभिधानोऽष्टमवासुदेवो, विशल्या च तस्य पट्टमहादेवीति. तदनन्तरं च सर्वैरेवाभिषिक्तो रामः पद्मनाभाष्टमो बलदेवः सीता च तन्महादेवीति । एवं कृताभिषेकौ हावप्यास्थानमण्डपनिविष्टौ सूर्याचन्द्रमसाविव नृपगणपरिवारितौ भातः, ततश्च बिभीषणादीनां प्रदाय राक्षसहीपादिखस्वस्थानाधिपत्यं विसृज्य तान्निजनिजदेशेषु विहितराज्यसौरथ्यौ यावन्निगमयतो रामलक्ष्मणौ कियन्तमपि कालं तावदन्यदा रजन्यवसाने दिव्यभवनवर्त्तिन्यां शय्यायामृतुसमयस्नाता सुखप्रसुप्ता सीतादेवी स्वप्ने द्वौ शरभपोती भास्वरवदनोद्भासितावत्यन्तरमणीयाकृती सुखेनोदरमनुविशन्तावद्राक्षीत्, आत्मानं च ताभ्यां सहितं विमानात्पतितमपश्यत् , ततो हर्षविषादाभ्यां सममेव स्वीकृता, स्वयमेव विबुद्धा गत्वा रामसमीप.
Jain Education International
For Private Personal use only
www.jainelibrary.org