________________
श्रीनवपददिपरिमाणे.
॥१९३॥
||अत्र तथाशब्दः प्रकारे, तस्य चैवं भावना-यथोर्ध्वाधस्तिर्यगतिक्रममतिचारतया प्रतीतं वर्जयेत् तथा क्षेत्रवृद्धिं च, चः अतिचार
द्वारं गा.७२ प्राक्तनपदापेक्षया समुच्चये, तथा चेति चकारोऽने योज्यः, स्मरणं स्मृतिः-उपयोगस्तस्या अन्तर्द्वानमन्त -Id भ्रंशः स्मृत्यन्ता तां च । अत्र , अस्मिन्नतिचारप्रक्रमे । वर्जयेत् ' त्यजेत् । पञ्चातिचारान् । पञ्चसङख्यदिग्वतातिक्रमभेदान्, एतेषां चाद्यत्रयस्यातिक्रमादिभिरतिचारत्वमन्यथाप्रवृत्तौ तु भङ्गरूपतैव, क्षेत्रवद्धिस्त केनचिच्छावकेण पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजनला एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, तदभिप्रायेण द्विधाऽपि योजनशतद्वयपरिमाणस्थाव्याहतत्वात्, एवमेकत्र क्षेत्रं वईयतो व्रतसापेक्षत्वादतिचारः, स्मृत्यन्त च केनचित्किल पूर्वस्यां । दिशि योजनशतरूपं परिमाणं कृतमासीद्, गमनकाले च कथञ्चिद्वयाकुलत्वप्रमादित्वमत्यपाटवादिना न स्पष्टतया स्मरति-किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिक्रमतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति गाथार्थः॥ वृद्धसम्प्रदायश्चायम्-ऊध्वं यत्परिमाणं कृतं तस्योपरि गिरिशिखरे तरुशिखरे वा मर्कटः पक्षी वा वस्त्रमाभरणं वा गृहीत्वा ब्रजेत्तत्र तस्य न कल्पते गन्तुं, यदा तु तत्ततः स्वयमेव पति
Jain Education Inter
For Private & Personel Use Only
Jww.jainelibrary.org