SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ पूा 'तत्र । तस्मिन् परिमितक्षेत्राभ्यन्तरेऽपीति भावः न गच्छन्ति । नो यान्ति जीवाः 'कथमपि' केनापि प्रकारेणेत्यवयवार्थः. समदायार्थस्त्वेवम्-यद्यपि विहितदिकपरिमाणानां जीवानां परिमितक्षेत्राभ्यन्तरेऽपि क्वचिदभिलषितफलप्राप्तिरवश्यंभाविनी संभाव्यते तथाऽपि यत्रोपघातः पञ्चेन्द्रियादीनां तत्र ते व्रतातिकमाभावेऽपि न गच्छन्तीति यतना, यथा मण्डूकिकाटोलकीटिकाद्याकुलमागें, अन्यथा दिकपरिमाणकरणस्य किं फलं स्याद ?, जीवोपमर्दस्य तन्मi||ध्येऽपि भावादिति तात्पर्य, पञ्चेन्द्रियादीनामित्यत्र चादौ पञ्चेन्द्रियग्रहणं पञ्चेन्द्रियातिपातस्य प्रभूतप्रायश्चित्तविषयत्वेन । | महादोषख्यापनार्थम्, अन्यथैकेन्द्रियादीनामिति पूर्वानुपूष्यव निर्दिशदिति गाथार्थः ॥ अतिचारद्वारमितः प्रस्तूयते उड्ढे अहे य तिरियं अतिकमं तहय खेत्तबुद्धिं च । सइअंतरड़मेत्थं वजेजा पंच अइयारे ॥ ७२ ॥. ऊर्ध्व , पर्वतशिखरादौ 'अधः, कृपादौ 'चः, समच्चये तिर्यक , पूर्वादौ ‘अतिक्रमं । उल्ल-21 नम् अङ्गीकृतयोजनादिपरिमाणस्येति गम्यते, वर्जयेदिति पश्चिमपादाक्रियाऽभिसंबध्यते. तथा क्षेत्रस्य-प्राच्यादिनादिग्गृहीतयोजनादिलक्षणस्य वृद्धिः-वर्द्धनमपरदिग्गृहीतक्षेत्रप्रमाणप्रक्षेपेण दीर्घाकरणं क्षेत्रवृद्धिस्तां च वर्जयेत, Jain Education in For Private & Personel Use Only |www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy