________________
नाइपरो परसंतोसभायणं धम्मसद्धालू ॥३॥ तत्थासि पउरपुरलोयसम्मओ मयविमुक्कमइविहवो । विहवोहामियधणओ नयविणयगुणाण कुलभवणं ॥४॥ जीवाइपयत्थविऊ जिणसासणगाढभत्तिअणुरत्तो । नीसेसकलाकुसलो सुसावओ संखनामोत्ति ॥५॥ तरस य सरयपुणिमासिणीनिसानाहजोण्हापवाहविमलसीलाहरणा आहरणविप्फरियाणेय. रयणकिरणसंताणविच्छुरियदिसामंडला दिसामंडलप्पसिद्धरूवाइगुणसमुदयाणदियलोयणुप्पला उप्पला नाम सम
गोवासिया भारिया, तीए समं तिवग्गसारं जीवलोयसुहमणुहवंतस्स तस्स वइकंतो कोइ कालो, अस्थि य तीए ना लाचेव सावत्थीए पुरीए वत्थव्यो सयगोत्ति बीयनामो तरसेव संखस्स समाणधणकणयाइबिहवो साहम्मित्ति परम
पीईठाणं नीसेससावगगुणसमण्णिओ पोक्खली नाम सावओ, तेसिं च परोप्परं परमपीईसंजुयाणं कथाइ बंधमोक्खचिंतावावडाणं कयाइ संसारसरूववियाररयाणं कयाइ दाणाइचउब्भेयधम्मकम्मासेवणरयाणं वच्चंतेसु दिवसेसु तीसे चेव नयरीए उत्तरपुरस्थिमे दिसीभाए कोट्ठयाभिहाणे चेइए समोसढो अण्णया साहुसहस्सपरिवारो गामाणुगामं विहारक्कमेण विहरंतो भगवं महावीरतित्थयरो, रइए सुरेहिं दिव्वसमवसरणे उवविढे तिलोय| बंधुमि निविदासु जहासुहं सयलपरिसासु विण्णाततव्वइयरा समागया महारिद्धिसमुदएणं भगवओ
HainEducation,
For Private
Personel Use Only