________________
थानक
सामायिक
॥३५४॥
श्रीनव०बृह, मात्रतः । अमुष्याः प्रययौ तूर्णमाकाशं मुनिसत्तमः ॥ १९ ॥ तत्प्रभृत्येष भुञ्जानो, गच्छंस्तिष्ठन्ननाकुलः । बहुमाने- सुदर्शन कवृत्तानाध्यातिष्ठत्पदमुच्चारयन्नदः ॥ २० ॥ श्रेष्ठिनोक्तो न भद्रेदमविधानेन पठ्यते । स उवाच न ताताहं, मोक्तुं मन्त्रम,
|क्षमः ॥२१॥ व्यचिन्तयत्ततः श्रेष्ठी, धन्योऽयं यस्य निश्चला। [ग्रन्थाग्रम् ७०००] इत्थं जिननमस्कारे, भक्तिः कल्याण-Ila
कारिका ॥ २२ ॥ बभाण तं पुनः श्रेष्ठी, यद्येवं भद्र ! ते सदा । एवमेव भवत्वेतन्मङ्गलं परमं हितम् ॥२३॥ महिषीचा-13 शरणार्थ स, गतोऽन्येद्युः सुरापगाम् । ताश्च तीा परं तीरं, जग्मुश्चारिजिघृक्षया ॥ २४ ॥ ततोऽसौ पृष्ठतस्तासां, गन्तु-|| मिछुनमस्कृतिम् । पठन्नेव ददौ झम्पामापगातटतो जले ॥ २५ ॥ बभूव कीलकस्तत्र, दैवयोगाच्च तेन सः । विद्धो वेदनयाऽऽक्रान्तः, पञ्चत्वं तत्क्षणाद्गतः ॥ २६ ॥ नमस्कारानुभावेन, तस्यैव श्रेष्ठिनस्ततः । अर्हदास्याः समुस्पेदे, भायायाः कुक्षिकोटरे ॥ २७ ॥ तस्या गर्भप्रभावेन, पञ्चमे मासि गच्छति । दोहदोऽभूयथा दानं, दीनादिभ्यो । ददाम्यहम् ॥ २८ ॥ तथा जिनेन्द्रहम्यषु, कारयामि महामहम् । पश्यामि च समं भा, तदर्हासनमाश्रिता ॥२९॥ श्रेष्ठी तु पूरयामास, तस्या विज्ञाय दोहदम् । संपूर्णदिनमासाऽसौ, सत्तनूजमजीजनत् ॥ ३० ॥ द्योतयन्तं दिशा- २५४ ॥ चक्र, स्वशरीरस्य तेजसा । रूपेणानन्यतुल्येन, निर्जयन्तं सुरानपि ॥ ३१ ॥ हर्षाधिक्यस्खलद्वाक्या, गत्वा चेटी|
Jain Education Intelle
For Private & Personal Use Only
I
jainelibrary.org