________________
प्रियंवदा । इभ्यस्य कथयामास, पुत्रोत्पत्तिमनिन्दिताम् ॥ ३२ ॥ ततश्च - पारितोषिकमेतस्यै, दत्त्वा श्रेष्ठयतितोषतः । मोचयामास निःशेषगुप्तिभ्यो रुद्धमानवान् ॥ ३३ ॥ दानं प्रदापयामास, दीनादिभ्यो यथेप्सितम् । कारयामास जैनन्द्रहम्र्येष्वष्टाहिकामहम् ॥ ३४ ॥ दोहदादनुमीयास्य, दर्शनं रूपशालिनः । सुदर्शन इति ख्यातं पितरौ नाम |चक्रतुः ॥ ३५ ॥ शुक्लपक्षशशीवायं, कलाभिर्वृद्विमाययौ । तथा बालोऽप्यभूद्धर्मे रतः सर्वज्ञदेशिते ॥ ३६ ॥ अत एव - संसारसागरोत्तारकृतोदारमहामतिः । सत्तारुण्यमपि प्राप्तो विषयेषु न सक्तधीः ॥ ३७ ॥ उद्योदुमनिच्छन्नपि पित्रा परिणायितोऽन्यदा कन्याम् । सागरदत्ततनूजां मनोरमां विजितरतिरूपाम् ॥ ३८ ॥ तया सहास्य | संसारसुखानुभवशालिनः । दिनानि कतिचिज्जग्मुर्धर्मकामार्थसेविनः ॥ ३९ ॥ अन्यदा च पिता तस्य, प्रव्रज्यार्थं । कृतोद्यमः । राजानं पुरलोकं च निजावासमुपानयत् ॥ ४० ॥ विधायोचितसन्मानं, स्वाभिप्रायं निवेद्य च । स्वपदे दर्शयामास नृपादीनां सुदर्शनम् ॥ ४१ ॥ स्त्रयं तथाविधाचार्यसमीपे प्रत्यपद्यत । सर्व| ज्ञशासनोद्दिष्टविधानेनोत्तमं व्रतम् ॥ ४२ ॥ स्वस्थाने स्थापितः पित्रा, सोऽपि लोकस्य संमतः । संजातः स्वगुणैर्या, गुणवान् कस्य न प्रियः ? ॥ ४३ ॥ अन्येद्युर्जयया सार्द्धं, स्वप्रसादोपरिस्थितः । सद्धर्मगोचरां
Jain Education International
For Private & Personal Use Only
jainelibrary.org