SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ॥२५ ॥ ॥४६॥पना वृह वार्ती, कुर्वाणः प्रक्रमागताम् ॥ ४४ ॥ ददर्श नभसाऽऽगच्छच्चारणश्रमणद्वयम् । सभार्यस्तत उत्थाय, ववन्देऽसौ । सुदर्शन कवृत्ती सामायिक सुदर्शनः ॥ ४५ ॥ आनन्दजलपूर्णाक्षो, भक्तिरोमाञ्चिताङ्गकः । सिद्धान्तविधिनाऽपृच्छत्, स्वागतादि तपस्विने । थानक ॥ पुनः पृष्टं कुतः पूज्याः, यूयमत्र समागताः । नन्दीश्वरवरहीपादिति तावचतुस्ततः॥४७॥ अष्टाहिकाः प, कृता अत्यन्तसुन्दराः । जिनालयेषु नित्येषु, गतं नौ तदिदृक्षया ॥४८॥ ततः सुदर्शनः प्राह. कीदृशोऽसौ। स्वरूपतः । कीदृशानि च चैत्यानि, वर्णतो मानतोऽपि च ? ॥ ४९ ॥ मुनिभ्यां बभाषे-अमुतो जम्बूद्वीपात्म द्वीपो द्वीपसङ्ख्ययाऽष्टमकः । लक्षात् द्विगुणद्विगुणप्रवृद्धलवणाम्बुधेः प्रभृति ॥ ५० ॥ अर्वाग् द्वीपसमुद्राः । ये वर्तन्ते कोण तेषां च । योऽन्त्यसमद्रस्तस्मात्स ज्ञेयो हिगुणविस्तारः ॥५१॥ बहनन्दिवृक्षवनखण्डमण्डिते । सुरवराप्सरःकलिते । तस्मिन्नञ्जनगिरयश्चत्वारो नीलरत्नमयाः ॥५२॥ तेषां च प्रत्येकं सन्ति चतस्रश्चतुर्दिशं वाप्यः । आयामविस्तराभ्यां जम्बहीपप्रमा विमलसलिलाः॥ ५३॥ (गीतिः ) तहमध्ये धवलोज्ज्वलरत्नमया भी 10 सुरम्यतलकलिताः । परिवर्तुलोरुतुङ्गा दधिवर्णा दधिमुखा गिरयः ॥ ५४ ॥ एतेषु चतुर्वञ्जननगेषु षोडशसु दधि मुखाद्रिषु च । उपरितले जिनभुवनानि सन्ति नित्यानि रम्याणि ॥ ५५ ॥ तानि चतुर्दाराणि प्रत्येक योजनानि Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy