SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीनव०ह वृत्तौ ॥ १ ॥ Jain Education I कादशशतकरूपः संवत्सरः, ततश्च स्पष्टैवाद्या कृतिरस्य विवरणस्य, किंच-नवतत्त्वव्याख्यायां स्पष्टमेवोक्तवन्तः श्रीमन्तो बन्धविचारे मिथ्यात्वस्याभि| निवेशिक भेदन्याख्यानं कुर्वन्तः पञ्चपञ्चाशत्तमे पत्रे एकाधिकैकशततमगाथावृत्तौ यदुत एतत्कथाविस्तरस्तु अस्मत्प्रपञ्चितनवपदवृत्तेरेवावगन्तव्यः ' तथाच | स्पष्टमेवाद्यं विवरणमेतत् । किंव - यथा विवरणद्वयमेतत् विहितं तथैव ज्ञायते श्रीमद्भिरेव श्रीचन्द्रप्रभचरित्रं विहितं यतः जेसलमेरीयपुस्तकसूचायां ३३ पृष्ठे सिरिदेवगुत्तसूरी तस्सवि सीसो अहेसि सच्चरणो । तस्स विणेएण इमं आइमघणदेवनामेणं ॥ १ ॥ उज्झायपए पत्तंमि जसवनामज्जेणं । सिरिचंद पहचरियं मए कयं मन्दमरणावि ॥ २ ॥ विहितं च चरित्रमेतत् प्रकरणयोरेतयोरनन्तरं यतस्तत्रैव एक्कारसवाससएस अइगएसु य विकमनिवाओ । अडसत्तरीए अहिएसु कण्हतेरसीऍ पोसस्स ॥ १ ॥ तथाच ११६५.११७४.११७८ तमवर्षेषु क्रमणैतेषां रचना, यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरा तस्यामेव शताब्द्यां तस्यामेव च विंशतिकायां अनेके, एके पञ्चाशकेर्यापथिक चत्यवन्दनवन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्यशिष्या यशोदेवाः परे तु पाक्षिकसूत्रवृत्त्यादिविधातारो यशोदेवा इत्येवमनेके जाताः परं तेभ्यो भिन्ना एवैते यत एते उपकेशगच्छीयाः उपाध्यायपदस्थाः पूर्वधनदेवाभिधावन्तो नान्ये तथेति । अत्रोपयोगिनो विषयाः कथं क्वोक्ता इति ज्ञापनाय दृष्टान्तानां चानुक्रमादिज्ञापनाय निम्नलिखितोऽनुक्रम एवावलोकनीयः । श्लोकद्वयेन श्रीवीरनमस्कारः, तृतीयेन श्लोकेन सरस्वतीसान्निध्येच्छा तुर्येण गुरुनमस्कारः, देवगुप्तसूरिकृतनवपदप्रकरणविशदीकरणप्रतिज्ञा, सत्यामपि पूज्यकृतायां वृत्तौ अस्या विस्तरादिना साफल्यं, क्षमा प्रार्थना, ततो नमिउणेति प्रथमगाथाया व्याख्यायामभिधेयादिनिर्देशः मिथ्यात्वसम्य For Private & Personal Use Only नवपदवृहट्टतरुपोद्र घातः । ॥ १ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy