________________
श्रीनवबृहमीषत्परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽ-|-दोषद्वारे बाद्वृत्ती
लमरणे संसंलेखनायां न्यमकार्यमाचरितुं द्विजपरिजनः परिणते चान्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योऽन्यमास्यं दर्शयितुमपार
भूति कथा ३२८. यन्निर्गतो नगरात, चिन्तितं च द्विजेन-कथमनिमित्तवैरिणा राक्षेत्थं विडम्बितोऽहं, ततः कुपितेन तेन वने परिभ्रमता
दृष्ट एकोऽजापालकः शर्कराभिरश्वत्थपत्राणि काणीकुर्वन् , चिन्तितं च तेन-मद्विवक्षित कार्यकरणयोग्योऽयमितिकृत्वोपचरितोऽसौ दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायस्तस्य रहास, तेनापि प्रतिपन्नं, अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकथैककालमुत्पाटिते लोचने, ततो राज्ञा तदृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रवान्धवोऽसौ घातितो ब्राह्मणः, तदनु पुरोहितमादि| कृत्वाऽन्यानपि द्विजान् घातयित्वोक्तो मन्त्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं| स्वहस्तमर्दनेन स्वःसुखमुत्पादयामीति, मन्त्रिणाऽपि क्लिष्टकर्मोदयवशितां तस्यावगम्य साखोटकतरुफलानि स्थाले । निक्षिप्य ढौकितानि तस्य, सोऽपि रौद्राध्यवसाययोगतस्तान्यक्षिबुद्धया मर्दयन् खं सुखीकुर्वन् दिनान्यतिवाहयति, एवं च विदधतोऽतीतानि कतिचिदिनानि, ततः सप्त वर्षशतानि षोडशोत्तराण्यायुरनुपाल्य तत्क्षये प्रवर्द्धमानरौ
For Private
Personel Use Only
www.jainelibrary.org