SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ श्रीनवबृहमीषत्परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽ-|-दोषद्वारे बाद्वृत्ती लमरणे संसंलेखनायां न्यमकार्यमाचरितुं द्विजपरिजनः परिणते चान्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योऽन्यमास्यं दर्शयितुमपार भूति कथा ३२८. यन्निर्गतो नगरात, चिन्तितं च द्विजेन-कथमनिमित्तवैरिणा राक्षेत्थं विडम्बितोऽहं, ततः कुपितेन तेन वने परिभ्रमता दृष्ट एकोऽजापालकः शर्कराभिरश्वत्थपत्राणि काणीकुर्वन् , चिन्तितं च तेन-मद्विवक्षित कार्यकरणयोग्योऽयमितिकृत्वोपचरितोऽसौ दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायस्तस्य रहास, तेनापि प्रतिपन्नं, अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकथैककालमुत्पाटिते लोचने, ततो राज्ञा तदृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रवान्धवोऽसौ घातितो ब्राह्मणः, तदनु पुरोहितमादि| कृत्वाऽन्यानपि द्विजान् घातयित्वोक्तो मन्त्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं| स्वहस्तमर्दनेन स्वःसुखमुत्पादयामीति, मन्त्रिणाऽपि क्लिष्टकर्मोदयवशितां तस्यावगम्य साखोटकतरुफलानि स्थाले । निक्षिप्य ढौकितानि तस्य, सोऽपि रौद्राध्यवसाययोगतस्तान्यक्षिबुद्धया मर्दयन् खं सुखीकुर्वन् दिनान्यतिवाहयति, एवं च विदधतोऽतीतानि कतिचिदिनानि, ततः सप्त वर्षशतानि षोडशोत्तराण्यायुरनुपाल्य तत्क्षये प्रवर्द्धमानरौ For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy