________________
श्रीनव० बृह. द्रवृत्तौ
संलेखनायां
॥ ३२० ॥
Jain Education Inte
असातोदयरूपं तदेवातिदुर्लङ्घत्वात्सागर इव-समुद्र इव दुःखसागरस्तं ' अपारं ' अपर्यवसानं 'प्राप्नोति ' लभते क इवेत्याह- ' यथा संभूतिः संभूतिर्नामा साधुर्ब्रह्मदत्तचक्रवर्त्ति पूर्वभवजीवः पण्डुरार्या वा 'दृष्टान्तः' निदर्शनमत्रार्थे | | इति गम्यते, गाथास इक्षेपार्थः, व्यासार्थस्तु कथानकगम्यः, तच्चेदम
साकेतनगरस्वामिनश्चन्द्रावतंसकस्य महानरपतेर्मुनिचन्द्रनामा पुत्रः कदाचित्सागराचार्यसमीपे समाकर्णितानविद्यानगारधर्मदेशनासमुत्पन्नसर्वविरतिपरिणामः प्रब्रज्यामङ्गीचकार, तीव्र संवेगभावनाभावितान्तःकरणश्चोपात्तद्विविध| शिक्षः समं सूरिणा विहरन्नप्रतिबद्धविहारेणान्यदा कथञ्चिदेकस्यामटव्य सार्थभ्रष्टो बुभुक्षापिपासापीडित इतस्ततः संचरन्नवलोकितश्चतुर्भिर्गोपालदारकैः समुत्पन्नशुभभावैः प्रतिलाभितो यतिजनोपयोग्यैस्तद्देशकालोचितद्रव्यैर्दुग्धादिभिः, | कियत्याऽपि वेलया प्रापितोऽभीष्टपुरस्य पन्थानं, तद्भद्भकभावावर्जितमानसेन मुनिना तु कृता तेषामुचितदेशना, परिणता भावसारं, संजातस्तथा भव्यत्ववशेन तेषां सम्यक्त्वलाभः केवलं तन्मध्ये द्वयोर्मुनिं प्रति किञ्चिज्जुगुप्सापरि - णामो बभूव अपरित्यक्तसम्यग्दर्शनानां च कालान्तरे समजनि परलोकगमनं, ततः समुत्पेदिरे ते वैमानिकसुरत्वेन, तदायुष्कावसाने च यौ जुगुप्सापरौ बभूवतुस्तौ देवलोकाच्च्युत्वा दशार्णदेशवर्त्तिनि श्रीहदाभिधानग्रमो
For Private & Personal Use Only
दोषे बालमरणे संभूतिपण्डरार्था
इष्टान्तौ
३२० ॥
ww.jainelibrary.org