________________
शाण्डिल्यनाम्नो ब्राह्मणस्य यशोमत्यभिधानाया दास्या विनयादिगुणावर्जितेन तेनैव ब्राह्मणेन भार्यात्वे-|| | नाङ्गीकृताया गर्भे पुत्रयुगलत्वेनाजनिषातां, उचितसमयेऽतिक्रान्तबालभावौ च कदाचित क्षेत्ररक्षानिमित्तं गतावटवी, I||| तत्र न्यग्रोधपादपाधोवर्त्तिनोस्तयोरेस्तं गतः सहस्रकिरणः, स्थितौ तौ तत्रैव, क्षणमात्रेण च समागतनिद्रयोस्तत एव वटकोटरान्निर्गत्य दन्दशकेन दष्ट एकस्तयोः, दष्टो दष्ट इति वदन्नुत्थितो वेगेन, द्वितीयोऽपि तद्ध्वनिप्रतिबोधितः काकोदरनिरीक्षणार्थमितस्ततो हस्तक्षेपं कुर्वाणो दष्टस्तेनैवाहिना, विषवेगाकुलितचेतनौ च | पतितौ द्वावपि महीपृष्ठे, विनिस्सरबहललालाऽऽविलवदनबीभत्सौ च केनचिदविरचितप्रतीकारौ क्षणमात्रेण प्राप्तौ | परासुतां, समुत्पन्नौ च स्वकर्मपरिणतिरज्जुसंयुतौ हावपि कालिञ्जराभिधाननगवरे कस्याश्चिद्वनमृग्या मृगशावयुगलतया, समुपारूढप्रौढवयसोश्च क्रमेण पूर्वभवसहवाससमुपजातप्रीतिप्रकर्षयोः समं चरतोः समं निषीदतोः समं || शयानयोः समाजगाम कदाचिदुष्णकालः, तीव्रतृष्णोपतातापप्यमानौ च जलपिपासया समागतौ वेत्रवतीसरित, सर्वतस्तरलतारकमवलोकयन्तौ तस्याः सलिलमापीय समुत्तरन्तौ निविडवनगहनान्तरिततनुना लुब्धकेनैकेन । पुरातनवैरिणेव कर्णान्ताकृष्टचण्डकोदण्डदण्डोन्मुक्तैकबाणेन विद्धौ मर्मप्रदेशे, प्रहारवेदनाविधुरशरीरौ च परित्यक्तौ ।
JainEducation inta
For Private Personal use only