SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ तादिषु वर्तत पुनः पुनः' भूयो भूयस्तेषु प्रवृत्तिं करोति 'तस्य' प्राणिनोऽतिसाक्लिष्टस्य 'भङ्गः' विनाशः| 'अत्र' अदत्तादानव्रतविषये इति गाथार्थः ॥ ४६ ॥ भणितं भङ्गहारमधुना भावनोच्यते जे दंतसोहणंपि हु गिण्हंति अदिग्णयं न य मुणिंदा। तेसिं नमानि पयओ निरभिस्संगाण गुत्ताणं ॥४७॥ ये मुनीन्द्रा इति सम्बन्धः, दन्तशोधनं' दशनशलाका तदपि, अपिशब्दादास्तां स्वर्णादि, दशनशोधनमपि, अथवाऽपिशब्दः (ब्दात) भस्मगोमयादि, 'गृह्णन्ति' आददते अदत्तमेव अदत्तकं-अननुज्ञातं स्वामिनेति भावः 'नच'। नैव, मन्यते जगतस्त्रिकालावस्थामिति मुनयस्तेषामिन्द्रा इवेन्द्रा मुनीन्द्राः, प्रधानयतय इति हृदयं, 'तेसिंग छट्ठिविभत्तीऍ भण्णइ चउत्थी ” ति लक्षणेन ' तेभ्यो ' मुनीन्द्रेभ्यः 'नमामि' प्रणिपतामि ‘प्रयतः' आदृतः । 'निरभिष्वतेभ्यः' द्रव्यादिप्रतिबन्धरहितेभ्यः वीतरागेभ्य इतियावत् , पुनः किंविशिष्टेभ्यः ?-गुप्तयो मनोवाक्कायनिरोधरूपा विद्यन्ते येषां ते गुप्तास्तेभ्यः, अर्शआदित्वान्मत्त्व यात्प्रत्यये रूपम्, अनेन च गाथासूत्रेणैवंविधसाधु. नमस्कारहारोपात्तादत्तादानविरतिगुणबहमानरूपा भावना सूचितेति गाथार्थः॥४७॥ Jain Education Inter For Private Personel Use Only S ainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy