SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ मंगभावना द्वारे गा. श्रीनवपद- ताविति । विरुद्धराज्यगमनं तु यद्यपि स्वस्वाम्यननुज्ञातपरकटकादिप्रवेशस्य सामीजीवादत्त"मित्यादिलक्षणहवृत्ती अदत्तादाने योगेन तत्कारिणां चौर्यदण्डयोगेन चादत्तादानरूपत्वाह एव. तथाऽपि विरुद्धराज्यगमनं कुर्वता मया वाणिज्यमेव क्रियते न चौर्यमित्यभिसन्धिना व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचार इति, अथ.| वाऽनाभोगादिनाऽतिक्रमादिना वा पञ्चानामप्यतिचारत्वं चिन्त्यमिति गाथार्थः ॥ ४५ ॥ भङ्गद्वारमधुनाऽभिधत्ते जो चिंतेइ अदिन्नं गेहामि पयंपए तहा गिण्हे । अइयारेसु य वट्टइ पुणो पुणो तस्स भंगोऽत्थ ॥ ४६ ॥ 'यः' प्राणी 'चिन्तयति' वितर्कयति, किमित्याह-'अदत्तं गृह्णामि' अवितीर्ण लामि, अनेन मनोव्या-1 Mपार उक्तः, वाक्कायव्यापारप्रतिपादनायाह-'पयंपए तहा गिहि : त्ति तथाशब्दः समुच्चये द्वयमध्यवर्ती चो. भयत्रापि योज्यते, ततोऽयमर्थः-यः केवलं चिन्तयति, तथा प्रजल्पति-वक्ति चादत्तं गृह्णामीति, न केवलं जल्पति तथा गृह्णाति-आदत्ते च कायेन तदिति सम्बन्धः, न केवलमेतत् त्रयं करोति, 'अतिवारेषु च ' पूर्वोक्तस्तेनाह , १३९ Join Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy