________________
श्रीनवबृह-
वृत्तौ अतिथिसंविभागे.
.३०४॥
काशं. वन्दित्वा भावसारं सारं निविष्ट उचितदेशे शेषलोकोऽपि श्रेणिकराजप्रमुखोऽभिवन्द्य याव- शालिभद्र
चरितम दुचितभमिमाशिश्राय तावदाचार्येण धर्मलाभाशीर्वाददानपुरःसरमारब्धा धर्मदेशना, यथा-इष्टानिष्ट । वियोगयोगविषमग्राहादिजीवाकुले, मोहावर्तविभीषणे मृतिजरारोगादिवीच्याविले । त्राणं नान्यदहो जनाः !! निपततां सद्यानपात्रोपमं जैन धर्ममनन्तशर्मजनकं मुक्त्वा भवाम्भोनिधौ ॥ १॥ यतः-अर्था अनर्थजनकाः क्षणनश्वराश्च, कामा विपाककटवो न चिरस्थिराश्च । देहोऽपि नित्यपरिशीलनसव्यपेक्षो, नापेक्षते कृतमुपैति विनाशमाशु ॥ २ ॥ तस्मादास्थां विमुच्याहो !, अर्थादिपु विनिरपृहाः । सेवध्वं धर्ममेवैकमिति || सवेज्ञशासनम् ॥ ३ ॥ द्वेधा स च भवेत्साधुश्रावकस्वामिसंश्रयात् । आद्यः क्षान्त्यादिभिर्भेदैविज्ञेयो दशधा तयोः ॥ ४ ॥ अणुव्रतादिभेदैस्तु, स्थितो द्वादशधा परः। सम्यक्त्वं मृलमेतस्य, द्विविधस्यापि कीर्तितम् ॥ ५ ॥ इत्यादि, तदवसाने च लब्धावसरः सरभसमाधाय शिरसि करकमलमुकुलमिवाञ्जलिपुटं पप्रच्छ शालिभद्रो-भगवन् ! कीदृशां प्राणिनामन्यो नाथो न जायते ?, सारिणोक्तम्-सुकृततपश्चरणानां सज्ज्ञानध्यानशीलनिष्ठानाम् । भवचेष्टामुक्तानां नान्यः संपद्यते नाथः ॥ १॥ शालिभद्र उवाच-यद्येवं जननीमापुच्छय युष्मदन्तिके मयाऽप्येवं
॥o20
Jain Education
l
a
For Private & Personal use only
Tww.jainelibrary.org