SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ विधेन भाव्यं, सूरिणोदितं-मा प्रतिबन्धं कार्षीः, ततः प्रणम्याचार्य गतोऽसौ स्वभवनं, शेषलोकरंतु स्वावासं प्रति । जगाम, शालिभद्रेणापि भणिता माता-यथाऽम्ब ! श्रुतोऽद्य मया धर्मघोषसूरिसमीपे धर्मः तदिच्छामि त्वदनुज्ञया तं कत्तुं, सावित्र्या भणितं कुरु वत्स ! यथाशक्त्या, गृह एव व्यवस्थितः । कस्ते श्रेयः प्रवृत्तस्य, प्रतिपन्थी भविध्यति ? ॥१॥ शालिभद्रोऽभ्यधादम्ब!, गहावास्थतिशालिनाम् । कीदृशः संभवेद्धर्मः, प्रतिबन्धममुञ्चताम् ? ॥२॥ मात्रोक्तं-सत्यमेतत्, किन्तु जात ! दुष्करो भवादृशां गृहत्यागो, यतो देवभोगलालितो भवान, कथमिव मानवीयमन्तप्रान्तानुचितमाहारमाहारयिष्यति ?, यदि चैष निबन्धस्तदा परिकर्मय तावच्छरीरं परित्यजैकैकतूलिकां शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् । अन्यदा चास्य स्खसाऽऽत्मीयभार धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे. धन्यश्च पप्रच्छ-प्रिये! किमेवं रोदिषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति तयाऽभाणि-यदि सुत्यजमिदमाभाति तदा त्वमेवैकहे. लया किं न त्यजसि ?, तेनोक्तं-त्ववचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम अधुना तु यथा त्यजामि तथा En El For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy