________________
विधेन भाव्यं, सूरिणोदितं-मा प्रतिबन्धं कार्षीः, ततः प्रणम्याचार्य गतोऽसौ स्वभवनं, शेषलोकरंतु स्वावासं प्रति । जगाम, शालिभद्रेणापि भणिता माता-यथाऽम्ब ! श्रुतोऽद्य मया धर्मघोषसूरिसमीपे धर्मः तदिच्छामि त्वदनुज्ञया तं कत्तुं, सावित्र्या भणितं कुरु वत्स ! यथाशक्त्या, गृह एव व्यवस्थितः । कस्ते श्रेयः प्रवृत्तस्य, प्रतिपन्थी भविध्यति ? ॥१॥ शालिभद्रोऽभ्यधादम्ब!, गहावास्थतिशालिनाम् । कीदृशः संभवेद्धर्मः, प्रतिबन्धममुञ्चताम् ? ॥२॥ मात्रोक्तं-सत्यमेतत्, किन्तु जात ! दुष्करो भवादृशां गृहत्यागो, यतो देवभोगलालितो भवान, कथमिव मानवीयमन्तप्रान्तानुचितमाहारमाहारयिष्यति ?, यदि चैष निबन्धस्तदा परिकर्मय तावच्छरीरं परित्यजैकैकतूलिकां शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् ।
अन्यदा चास्य स्खसाऽऽत्मीयभार धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे. धन्यश्च पप्रच्छ-प्रिये! किमेवं रोदिषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति तयाऽभाणि-यदि सुत्यजमिदमाभाति तदा त्वमेवैकहे. लया किं न त्यजसि ?, तेनोक्तं-त्ववचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम अधुना तु यथा त्यजामि तथा
En El
For Private Personel Use Only