________________
॥ ३०५॥
श्रीनवबृहपश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्ति स्वशक्त्युचितं दीनादिदानं, अत्रान्तरे प्रव्रज्या-शालिभद्रदूवृत्ती NIA
चरितम् अतिथिसं
विहितनिश्चयं विलोक्य पतिं भणितमनया-प्रिय ! परिहासोऽयं मया कृतः तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?. विभागे IVतेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसानः. तदुक्तम्-" सर्वे क्षयान्ता निचयाः, पतनान्ताः समच्छयाः।।
संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥ १॥" तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न वसन्तुष्टानां तदपगमो, यत उक्तम्-" अवश्यं यातारश्विरतरमषित्वाऽपि विषयाः वियोगे को भेदः? त्यजति न जनो यत्स्वयमिमान् । व्रजन्तः स्वातन्त्र्यात परमपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १॥" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य ' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया । गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्यतिकरमवगत्य शालिभद्रोऽप्यापच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रववाज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती
॥३०५॥
Jain Education
!
For Private & Personal Use Only
Mww.jainelibrary.org