SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Jain Education In द्वितीयं गुणवतं, साम्प्रतमनर्थदण्डाख्यतृतीयगुणव्रतस्य प्रस्तावः, तदप्येतैरेव नवद्वारैर्वाच्यम्, अतः प्रथमेन तावदाह धम्मदिया कजं तं तु होइ अट्ठाए । aahi तु विरह गुणव्वयं तइयं ॥ ८१ ॥ इहार्थदण्डप्ररूपणायां तद्विपर्ययरूपोऽनर्थदण्डः सुखावसेयो भवतीतिबुद्धया पूर्वार्द्धेनार्थदण्डं प्ररूप्य शेषे - णानर्थदण्डातिदेशपूर्वं प्रस्तुतगुणव्रतस्वरूपमाह - धर्मेन्द्रियस्वजनशब्दानां कृतद्वन्द्वानामर्थशब्देन बहुव्रीहिः, ततोऽर्थ - शब्दो द्वन्द्वात्परस्थः प्रत्येकं संबध्यते, धर्मार्थमिन्द्रियार्थं स्वजनार्थमिति, तत्र धर्मो - जिनबिम्बचैत्यालयादिकारणादिरूपः पुण्यव्यापारः प्राणिसार्थदुर्गतिपातवारण सुगतिस्थापनाभ्यां तदर्थं तत्प्रयोजनं, इन्द्रियाणि - स्पर्शनादीनि, तत्तुष्टिनिमित्तं स्पर्शादिविषया अपीन्द्रियशब्देन विवक्षिताः, विषयविषयिणोरभेदोपचारात्, तत्प्रयोजनमिन्द्रियार्थ, स्त्रीभोजनताम्बूलाद्यर्थमिति तात्पर्य, स्वो जनः स्वजन:- पितृमातृभ्रात्रादिस्तन्निमित्तं स्वजनार्थं, पित्रादिपुष्ट्यादिकृते इति हृदयं, ' जं कज्जं ' ति यत्कार्य दलानयन पृथ्वीखनन कृषिवाणिज्यराजसेवा करणादि शक्यानुष्ठानरूपं विधीयत For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy