________________
श्रीनवपक्यू हभोगोपभीम०.
मलेन मलिनं मलमलिनं- मालिन्योपहितं जीर्ण च-पुरातनं वस्त्रं-वासो यस्य स मलमलिनजीर्णवस्त्रः भंगोभावना परिभोगेन-रच्यादिविषयसेवालक्षणेन विशेषेण-मनोवाकायैः कृतकारितानुमतिलक्षणैर्वर्जितो-रहितः परिभोगविव.
चगा.८२-८३ र्जितः, यहा परिभोगो विवर्जितो येनेति बहुव्रीहिः, न चात्र क्तान्तस्य पूर्वनिपातः प्रेयः, अग्न्याहितादिषु दर्शनात, तथा जितः--पराभूतोऽनङ्ग:-कामो येन स जितानङ्गः, विशेषणहारेण परिभोगविवर्जितत्वे हेतुरेषः, भावना चैवंपरिभोगवर्जितः कुतः ?, यतो जितानङ्गः, यहा परिभोगविवर्जित इत्यनेन मदनकामरहितत्वमुक्तं, जितानङ्ग इत्य नेन स्त्रिच्छाकामत्यागः, एवंभूतः सन् ‘कदा ' कस्मिन् काले कर्मनिर्जरार्थ परिषोढव्याः परीषहाः-क्षुत्पिपासादयो । द्वाविंशतिः, यदुक्तम्-"खुहा पिवासा सीउण्हं, दंसाचेलाऽरइथिओ। चरिया निसीहिया सेज्जा, अक्कोस वह जायणा । ॥१॥ अलाभ रोग तणफासा, मल सकारपरीसहा । पण्णा अण्णाण सम्मत्तं, इय बावीस परीसहा ॥२॥” एत एवातिदुर्जयत्वात् चमूः-सेना परीषहचमूस्ताम् ' अहियासंतो त्ति अधिषहमानस्तयाऽभज्यमान इति भावार्थः पूरणे विहरिष्यामि । विचरिष्यामि, सुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानपरायणः क्षुधादिपरीषहाच्यावितसत्त्वः । कदा चया करिष्यामीति भावनेति गाथार्थः ॥ उक्तं नवमं द्वारं, तत्प्रतिपादनाच्चोपभोगपरिभोगाख्यं से
Jain Education internal!
For Private
Personal Use Only