SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीनवपक्यू हभोगोपभीम०. मलेन मलिनं मलमलिनं- मालिन्योपहितं जीर्ण च-पुरातनं वस्त्रं-वासो यस्य स मलमलिनजीर्णवस्त्रः भंगोभावना परिभोगेन-रच्यादिविषयसेवालक्षणेन विशेषेण-मनोवाकायैः कृतकारितानुमतिलक्षणैर्वर्जितो-रहितः परिभोगविव. चगा.८२-८३ र्जितः, यहा परिभोगो विवर्जितो येनेति बहुव्रीहिः, न चात्र क्तान्तस्य पूर्वनिपातः प्रेयः, अग्न्याहितादिषु दर्शनात, तथा जितः--पराभूतोऽनङ्ग:-कामो येन स जितानङ्गः, विशेषणहारेण परिभोगविवर्जितत्वे हेतुरेषः, भावना चैवंपरिभोगवर्जितः कुतः ?, यतो जितानङ्गः, यहा परिभोगविवर्जित इत्यनेन मदनकामरहितत्वमुक्तं, जितानङ्ग इत्य नेन स्त्रिच्छाकामत्यागः, एवंभूतः सन् ‘कदा ' कस्मिन् काले कर्मनिर्जरार्थ परिषोढव्याः परीषहाः-क्षुत्पिपासादयो । द्वाविंशतिः, यदुक्तम्-"खुहा पिवासा सीउण्हं, दंसाचेलाऽरइथिओ। चरिया निसीहिया सेज्जा, अक्कोस वह जायणा । ॥१॥ अलाभ रोग तणफासा, मल सकारपरीसहा । पण्णा अण्णाण सम्मत्तं, इय बावीस परीसहा ॥२॥” एत एवातिदुर्जयत्वात् चमूः-सेना परीषहचमूस्ताम् ' अहियासंतो त्ति अधिषहमानस्तयाऽभज्यमान इति भावार्थः पूरणे विहरिष्यामि । विचरिष्यामि, सुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानपरायणः क्षुधादिपरीषहाच्यावितसत्त्वः । कदा चया करिष्यामीति भावनेति गाथार्थः ॥ उक्तं नवमं द्वारं, तत्प्रतिपादनाच्चोपभोगपरिभोगाख्यं से Jain Education internal! For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy