SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ दुविहं तिविहेण गुणवयं तु घेत्तण देइ उवएसं । अहियं वा परिभंजड जाणतो तो भवे भंगो ॥ ८२ ॥ 'द्विविधं त्रिविधेन ' न करोमि न कारयामि मनसा वाचा कायेनेत्येवंभङ्गकेन ‘गुणवतं' प्रस्तावादुपभोगपरिभोगपरिमाणलक्षणं, तुशब्दो भङ्गकान्तरगृहीतस्याप्यस्योपदेशदानादिना भङ्ग इति विशेषणार्थः, ‘घेत्तूणं तिtal गृहीत्वा उपादाय ' ददाति ' वितरति 'उपदेशं' तद्विषयं, यथा कुरुतेदं यूयं, 'अधिक वा' अर्गलं वा गृहीतप्रमाणापेक्षया 'परिभुते' अभ्यवहरति 'जानानः' अवबुध्यमानः 'तो'त्ति ततः 'भवेङ्गः ' जायेत व्रतविनाशः, एतदुक्तं भवति-द्विविधत्रिविधभङ्गकेन रात्रिभोजनमांसभक्षणादिनियममादाय यो जानान एवान्यस्मै रात्री भुझ्व पिशितं वा खादेत्याद्युपदेशं ददाति स्वयं वा गृहीतप्रमाणातिरिक्त भुते तस्यैतद्रतभङ्ग एव, आकुट्टिप्रवृत्तस्वादिति गाथार्थः ॥ भावनाद्वारमिदानीम् मलमइलजुन्नवत्यो परिभोगविवजिओ जियाणंगो। कइया परीसहचमू अहियासंतो हु विहरिस्सं ॥ ८३ ॥ For Private Personal Use Only www.jainelibrary.org Jain Education International
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy