________________
दुविहं तिविहेण गुणवयं तु घेत्तण देइ उवएसं ।
अहियं वा परिभंजड जाणतो तो भवे भंगो ॥ ८२ ॥ 'द्विविधं त्रिविधेन ' न करोमि न कारयामि मनसा वाचा कायेनेत्येवंभङ्गकेन ‘गुणवतं' प्रस्तावादुपभोगपरिभोगपरिमाणलक्षणं, तुशब्दो भङ्गकान्तरगृहीतस्याप्यस्योपदेशदानादिना भङ्ग इति विशेषणार्थः, ‘घेत्तूणं तिtal गृहीत्वा उपादाय ' ददाति ' वितरति 'उपदेशं' तद्विषयं, यथा कुरुतेदं यूयं, 'अधिक वा' अर्गलं वा गृहीतप्रमाणापेक्षया 'परिभुते' अभ्यवहरति 'जानानः' अवबुध्यमानः 'तो'त्ति ततः 'भवेङ्गः ' जायेत व्रतविनाशः, एतदुक्तं भवति-द्विविधत्रिविधभङ्गकेन रात्रिभोजनमांसभक्षणादिनियममादाय यो जानान एवान्यस्मै रात्री भुझ्व पिशितं वा खादेत्याद्युपदेशं ददाति स्वयं वा गृहीतप्रमाणातिरिक्त भुते तस्यैतद्रतभङ्ग एव, आकुट्टिप्रवृत्तस्वादिति गाथार्थः ॥ भावनाद्वारमिदानीम्
मलमइलजुन्नवत्यो परिभोगविवजिओ जियाणंगो। कइया परीसहचमू अहियासंतो हु विहरिस्सं ॥ ८३ ॥
For Private Personal Use Only
www.jainelibrary.org
Jain Education International