SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीनव० बृह वृत्तौ अन र्थदण्डे ।। २२६ ।। Jain Education Int इति शेषः ' तं तु होइ अडाए' तद् ' भवति जायतेऽर्थाय - सार्थकं - सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु - त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय - निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलता |छेदन कुकलाशमारणादिवत् ' तव्त्रिरइ गुणव्त्रयं तइयं ' ति तस्य अनर्थदण्डस्य विरमणं विरतिः - परिहारः, किम् ? | गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिष्णि गुणव्वयाणि, तंजहा - दिसिव्त्रय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः ॥ इतोऽस्यैव भेदद्वारगाथा - पावोवएस १ हिंसयाण २ अवझाण ३ गुरुपमायरियं ४ | या अणत्थदंडस हुंति चउरो जिणक्खाया ॥ ८५ ॥ पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् | अपध्यानगुरुप्रमादाचरितं पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येक सम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, भेदाः ' विकल्पाः ' अनर्थदण्डस्य * अप्रयोजनप्राणातिपातादिव्यापारस्य भवन्ति जायन्ते " चत्वारः For Private & Personal Use Only · स्वरूपभेदद्वारे गा. ८४-५ ।। २२६ ॥ Talww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy