________________
चतुःसङ्ख्याः 'जिनाख्याताः , सर्वज्ञोदिता इति गाथासक्षेपार्थः, विशेषार्थस्त्वयं-पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे बाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्ता कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्ररणं हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम् , अपध्यानाचरितं चातरौद्रचिन्तानुगतं, यथा-जायन्तां मम लक्षम्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवों भद्रं वा यन्मृतोऽयमिह || ॥ १॥ गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यातव्यसनविषयलाम्पठ्यकषायवशवर्तितादि । वा, एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्याथा लिख्यन्ते, तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थितिं धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुनैमित्तिको राजसभामुपस्थितः, राज्ञा चासौ पृष्टः-यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं-यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभत्याः, न च तैस्तादृशः कोऽपि प्राप्तः, समागत्य निवेदितं नरेन्द्राय, गदितं चैकेन-देव ! यथोक्तगणोऽयमेव विद्यते, ततः स
For Private Personal Use Only
Plwjainelibrary.org
Jain Education intITE