________________
॥२२७॥
श्रीनव०बृह एव ततस्थानयोग्यः, आदिष्टो नरपतिना, नीतो नियुक्तकैनिहतस्तत्र, ततः-पापोपदेशवीक्षितदोषः प्रत्यक्षमेव
पापोपदेशे वृत्तौ अन
कपालभिक्षु र्थदण्डे कश्चिदपि । निजगाद जनस्याग्रे वैराग्यसमागतस्वान्तः ॥ १॥ यथा-हितं न वाच्यं त्वहितं न ।
वृत्तम् वाच्यं, हिताहितं नैव च भाषणीयम् । कोरण्टको नाम कपालभिक्षुर्हितोपदेशाद्विवरं प्रविष्टः ॥ २ ॥ a हिंस्रप्रदाने विष तावदुदाहरणम्-एकस्याश्चौरपल्ल्याः तस्करा विनिर्गत्य क्वचित्स्थाने धाटी पातितवन्तः । ततः प्रभूतं गोधनं गृहीत्वा स्वस्थानमागन्तुं प्रवृत्ताः, अन्तराले चास्तंगमनवेलायां प्राप्ता ग्राममेकं, तत्र केचिद्राममध्यं मद्यमण्डकादिनिमित्तं गताः केचिच्च बहिरेव लावकादिव्यापत्तिं कृत्वा मांसं प्रगुणितवन्तः, तदा च तेषामित्थं मनःपरिणामोऽभवद-यदि मध्यगता मार्यन्ते तदाऽस्माकमेव केवलानामिदं
गोधनं भवति, मध्यगतानामप्ययमेव सङ्कल्पोऽभवद-यदि द्वारवर्त्तिनो विनाश्यन्ते तदाऽस्माकमेवेद गोधनं जायते, ५ तत उभयैरपि परस्परमारणाध्यवसायेन स्वस्वपार्श्ववर्तिमद्यमण्डकमांसेष्व ईमानेषु विष प्रक्षिप्य रात्रौ गोष्ठी कृता,
समर्पितं च वस्वपदार्थाई विषसंयोजितं परस्परं, लदास्वादनेन च प्राप्ता मरणं, तन्मध्ये च कैश्चिद्रात्रिभोजननिवृत्तिः कृताऽभूत् ते तत्र न मृताः गोधनस्य च तस्य स्वामिनो बभवः, सञ्जातधर्मप्रत्यावाश्व विशेषेण व्रताद्यद्यता
Jain Education International
For Private & Personel Use Only
Paw.jainelibrary.org