________________
श्री नवपदवृंहमोगोपभोग०
॥ २०० ॥
स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलीन्द्राणां मूल्यं ददाति दन्तान् मे यूयं दद्यातेति, ततस्ते हस्तिनो नन्ति, अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वनीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, | दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यं - कल्पपालत्वं, तत्र च सुरादावने के दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं, यहास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९, विषवाणिज्यं - विषविक्रयः, स च न कल्पते | यतस्तेन बहूनां जीवानां विराधना स्याद् १०, यन्त्रपीडन कर्म - तिलेक्षुयन्त्रादिना तिलादिपीडनं ११, निर्लाञ्छनकर्म - गवादीनां वर्द्धितककरणं १२, दवाग्निकर्म यहनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणतृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वधः स्यात् १३ सरोइदतडागपरिशोषणं यत्सरः प्रभृतीनि शोषयति तत्र च धान्यमु| प्यते १४ असतीपोषणं यद्योनिपोषका दासीः पोषयन्ति तत्सम्बन्धिनीं च भाटिं गृह्णन्ति, यथा गोल्लविषय इति १५, | दिग्मात्रप्रदर्शनं चैतद्बहुसावद्यानां कर्मणामेवं जातीयानां, न पुनः परिगणनमिति गाथार्थः ॥ साम्प्रतं चतुर्थद्वारमभिधीयते - | भवभोगेहिंतो अनियत्ताणं तु हुँति दुक्खाई । सेडुओ य सुबंधू, जह निच्चंमंडिया भट्टी ॥ ७८ ॥
Jain Education International
For Private & Personal Use Only
कर्मादानानि परिमाणाकरणे
दोषाः गा७८
॥ २०० ॥
www.jainelibrary.org