SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ निर्गत्याऽऽवा कक्षां च निरीक्ष्यमाणाऽऽस्ते, तदलोकयावः कक्षान्तरं किमत्र कारणमित्यालोच्य सर्वतः कक्षान्तरं दृष्टभवन्तौ तावद् यावदवलोकयांबभूवतुस्तदण्डकयुग्मं, गृहीत्वा च तत्तावागतौ निजवश्म, समर्पितं च स्वस्वदासानामेकैकं | तद्रक्षणार्थमनया बुद्धया, यथा निष्पन्नमेतन्मयूरयुग्ममावयोः क्रीडायै भविष्यति, तयोश्च सागरदत्तपुत्रः स्वगृहीतम-13 यूराण्डके शडून कृतवान् यथा किमिदं निष्पत्स्यते नवेति शङ्कापरिगतश्च स नित्यमागत्यानेकाभिरुद्वर्तनादिभिस्तद्वाधिकाभिः प्रतिजागरणाभिः परिजागर्ति स्म, अन्तःसारपरीक्षणार्थ च तत्कर्णमूलमानीयानेकधा खलखलयति स्म, एवं N|च गच्छत्सु दिवसेषु तत्तथाऽननुकूलचेष्टाभिर्विशुष्कमालोक्य विषण्णः सागरदत्तपुत्रो गतश्च पश्चात्तापं, यथा-किमि | दमित्थं मयोहर्तनादिभिः खेदितं ? जिनदत्तपुत्रस्तु तत्र निःशङ्क एव नोद्वर्तनादि किञ्चित्कृतवान्, केवलं विधिना पालितवान्, अन्यदा च स्वकालक्रमेण निष्पन्नो मयूरपोतो दृष्टः तेन हरमानसेनाकारितोमयुरपोषक: सन्मानपुरस्सरं भणितश्च-यथाऽयं मयूरपोतो विशिष्टप्रायोग्यद्रव्यपरिपोषणाभिः शीघ्रमेव परिपुष्टो भवति नृत्तकलां च विशिष्टामभ्यस्यति तथा विधीयतां, तेनापि तद्वचनमनुमत्य गृहीतो मयूरपोतो नीतः स्वगृहं प्रारब्धः पोषयितुमनेकद्रव्योपचारैः al शिक्षितश्च विविधभङ्गीमिास्यलीलां तावद् यावदुन्मुक्तबालभावः परिपूर्णमानोन्मानप्रमाणो विचित्रगुरुकलाकलापोपेत For Private Personel Use Only Traw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy