________________
सम्यक्त्वाधि.
॥६
॥
नवपद. बृह. एकतालेनैवानेकप्रकारनृत्यकारी संपन्नः, दृष्ट्वा च तं तथोपात्तकलाकलापोपशोभितं कलापिनं स मयूरपोषको नत्विाकाङ्क्षायां
जिनदत्तपुत्रपार्श्व समर्पितवानेनं, तेनापि तं तथाविधमालोक्य हर्षप्रकर्षोगिन्नरोमाञ्चकञ्चकावच्छादितवपुषा दत्तं विपुलं कुशध्वजोदा तन्मनोमोददायि तस्मै पारितोषिकं, संगोपितश्च स्वमयूरः, तेन च स्थानस्थानप्रवर्त्तितापूर्वापूर्वलास्यलीलाविनोदेन
हृतहृदयीकृतः समस्तश्चम्पानगरीलोको जिनदत्तसुतेनेति । शङ्काभावाभावाभ्यां दोषगुणौ परिभाव्य विषयशङ्का IN परिहार्येति, तथा चोक्तम्-"जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुज्जा संदेहं संदेहोऽणत्थहेउत्ति ॥ १ ॥ निस्संदेहत्तं पुण गुणहेऊ जं तहा य तं कजं । इत्थं दो सेठ्ठिसुया अंडयगाही उयाहरणं ॥ २॥" ,
काङ्क्षायां-कुशस्थलाभिधाननगरे कुशध्वजो राजा, कुशाग्रबुद्धिस्तस्यामात्यः, अन्यदा च राज्ञः केनापि विपरीतशिक्षावश्वौ प्राभृतमानीतौ, न च कथितं यथा विपरीतशिक्षावेताविति, ततः कौतुकेन राजाऽमात्यौ तावारु-|| ह्याश्ववाहनिकायां निर्गतौ, ताभ्यामपहृत्यारण्यं प्रवेशितो, निर्विण्णौ च नृपमन्त्रिणौ यावद्वल्गां तौ मुमुचतुस्तावस्थि तावश्वौ, तत उत्तीर्णमात्राभ्यामेव ताभ्यामुच्छोटिते तत्पर्याणे पतितावेतौ तुरंगमौ, नरनाथमहत्तमौ च बुभुक्षापिपासापीडयमानौ जलान्वेषणाय दिशोऽवलोकयन्तौ ददृशतुर्बलाकाः, तदनुसारप्रवृत्तौ च प्राप्तवन्तौ विमलजलापूर्णसरो
॥६२ ॥
Jain Education Intel
For Private & Personel Use Only
T
w.jainelibrary.org