________________
वरं, तत्र कृतस्नानादिव्यापारी विश्रम्य क्षणमात्रं समासन्नतरुवरेभ्यः फलान्यादाय भुक्त्वा च पत्रशय्यायां सुप्तौ, द्वितीयदिने च ततः स्थानादुत्थितौ स्वनगराभिमुखं व्रजन्तौ प्राप्तौ तुरगपदानुसारसमागतसैनिकलोकैः नीतौ किय
हिरपि दिवसैः स्वनगरम् । ततो राज्ञा क्षुधा बाध्यानेन कारयित्वा सर्वमाहारजातं प्रेक्षणकदृष्टान्तेन मनसिकृतेन । । भुक्तमाकण्ठं, तेन चोत्पादिता महती पिपासा जनितोऽन्तर्दाहः कृता शूलव्यथा, ततः समासन्नलोकेन तदुपशमनाय । विधीयमानेऽप्यग्निखेदादौ निरुपक्रमणीयसंचटितदोषैः क्षपितमस्यायुः, अभाजनीबभूवैहलौकिकसुखानामेष आकाहादोषेण, अमात्यस्तु वमनविरेकादिकरणरूपां सद्वैद्योपदेशेन विधाय कायशुद्धिं तत्कालानुरूपलब्धाहारादिक्रमेणोपबृंह्य शरीरमाकाङ्क्षाविमुक्ताशयः समस्तसुखपरम्परापात्रमभूत्, एवं धर्मविषयेऽपरापरदर्शनाकाङ्क्षां कुर्वाणः प्राणी | तत्साध्यसुदेवत्वादिसुखानि नाप्नोति. प्रत्यत मिथ्यात्वमुपगतो नारकादिभवपरम्परामासादयति, अत इय न कार्यति ।
विचिकित्सादिपदेषु यथादृष्टान्येवोदाहरणानि प्रदर्श्यन्ते, तत्र विचिकित्सायाम्-सावत्थीए नयरीए जिणदत्तो नाम सावओ अहिगयजीवाजीवो उवलडपुण्णपावो दुवालसविहसावयधम्मविहिसमुवेओ आगासचारी य, अण्णया णं
Jain Education in
For Private & Personal Use Only
jainelibrary.org