________________
Jain Education Inte
|| भयेन हस्त्यश्वाद्यनानयनप्रसङ्गात, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्ट्रय यथासंभवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्वे 'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुवितिविहेणं जाव नियमं पज्जुवासामीत्याद्युच्चार्येर्यापथिकादि प्रतिक्रम्य यथारात्निकतया सर्वसाधूंश्चाभिवन्द्य प्रच्छनादि करोति, सामायिकं च कुर्वाण एष मुकुटमपनयति कुण्डलयुगलनाममुद्रे च पुष्पताम्बूलप्रावरणादि च व्युत्सृजति, किञ्च यद्येष श्रावक | एव तदाऽस्यागमनवेलायां न कश्चिदुत्तिष्ठति, अथ यथाभद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवत्वितिबुद्धयाऽचार्याणां पूर्वरचितमासनं धियते, अस्य च, आचार्यांस्तूत्थिता एवेतस्ततश्चङ्क्रमणं कुर्वाणा आसते तावद्यावदेष आयाति, ततः | सममेवोपविशन्ति, अन्यथा तुत्थानानुत्थानदोषा विभाष्याः, एतच्च प्रासङ्गिकमुक्तं, प्रकृतं तु सामायिकस्थेन विकथादि न | कार्य, स्वाध्यायादिपरेणासितव्यं, यदुक्तं - "विगहाइएहिं रहिओ, सज्झायपरो तथा जईतुलो । इच्छियकालं चिट्ठे पारेउं कुणइ | बावारे ॥१॥” त्ति, न चेप्सितकालं तिष्ठेदित्युक्तेरेव तदैव गृहीतं तदैव मुक्तं सामायिके कार्यम्, अनवस्थित करणताप्रसङ्गात् ।। किं तर्हि ?, जघन्यतोऽपि घटिकाइयं सामायिके स्थेयमिति वृद्धोपदेशः, इह च नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरूढैवं भृतभेदाः सप्त मूलनयाः, तेषु च को नयः किं सामायिकमिच्छतीत्येतदपि किञ्चिदुच्यते, तत्र नैगमस्तावद्य दैव
For Private & Personal Use Only
www.jainelibrary.org