________________
श्री नवपदहभोगोप
भोग०
॥ १९८ ॥
गवेसिओ दिट्ठ तयवत्थो ॥ ४३ ॥ तं वइयरं वियाणिय ससुरेण पसंसिया उवसुमित्ता । पुत्ति ! सउण्णाऽसि तुमं पत्तो जीए इमो धम्मो ॥ ४४ ॥ अम्हेहिवि एसो च्चिय पडिवण्णो पुत्ति ! जयणुभावेणं । जाया जीवियरक्खा माणुसमंसं च नो भुतं ॥ ४५ ॥ ता वच्चामो सगिहं राईभत्ते तहेव मंसे य । जावज्जीवं अम्हवि नियमो एतो पभिइ पुत्ति ! ॥ ४६ ॥ | इय भणिऊण नियत्ता, पत्ता गेहंमि तत्थ भत्तावि । वसुमित्ताए जाओ, सुसावगो धम्मकम्मरओ ॥ ४७ ॥ एवं च ताण परिणयधम्माणं जाव जंति कवि दिणा । तावण्णया कयाइवि, सासू ससुरो य वसुमित्ता ॥ ४७ ॥ तिणिवि | समाहिमरणं काउं देवत्तणं समणुपत्ता । सोहम्मदेवलोए, तओ चुया एत्थ भरहंमि ॥ ४९ ॥ नयरंमि वसंत पुरे, ससुरजिओ विजयवम्मरायस्स । देविइ असोयसिरीए नंदणो आसि सिरिवम्मो ॥ ५० ॥ धणयत्तसिद्विणो धणसिरीइ भज्जाऍ तंमि चैव पुरे | वसुमित्ताविहु जाया, सिरिदेवी नामतो धूया ॥ ५१ ॥ अह तम्मि चैव दिवसे, चोइस धूयाउ तंमि नयरंमि । अन्नाओवि जायाओ, सुरूवलावण्णजुत्ताओ ॥ ५२ ॥ ताणं मज्झे सासूजीवो चविऊण देवलोयाओ । देवजसानामेणं, धूयतेणं समुववण्णो ॥ ५३ ॥ सेट्ठी वावणयं, कारावइ ताण जम्मदियहंमि । अट्ठण्हं वरिसाणं, उवार
Jain Education International
For Private & Personal Use Only
वसुमित्रा दृष्टान्तः
॥ १९८ ॥
www.jainelibrary.org