________________
कलाणं च संगहणं ॥ ५४॥ गहियकलाओ ताओ, सव्वाओऽवि जोवणंमि चडियाओ। नवरं देवजसाए संजाओ कोढरोगोति ॥ ५५ ॥ आउत्ता किरियातो, तीसे विजेहि सेट्ठिवयणेण । न य कोऽवि गुणो जाओ ता चिंतइ दुक्खिया एसा ॥५६॥ [तो साहिया सहीणं मिदंसणंपिहु अत्थ फासाइ सिरिदेवीण्हाणजलोवभोगिफासंपि । संपइ कालंपि जइ, कहवि अहं तादु जइ मज्झ ॥५६॥] सिरिदेविसतिएणं, हाणुदएणं च ण्हावियाएँ तओ। नेमित्तियवयणेणं, पउणतं जायमचिरेण ॥ ५७ ॥ जाओ स एव रोगो सिरिखम्मस्सावि रायपुत्तस्स । पिउणा तस्स कएणं दवाविओ पडहओ तत्थ ॥ ५८ ॥ छित्तो देवजसाए भणियं चाऽऽगच्छऊ इहं कुमरो । थोवेणवि कालेणं पउणं जेणं तयं करिमो ॥ ५९ ॥ पाडहिएणं जाणाविओ य वुत्तं तमेरिसं राया । पेसविओ य कुमारो, रण्णा गेहंमि सेट्ठिस्स ॥ ६॥ उवरेगे पक्खिविउं उव्वणट्टएण निच्चमेव इमो । उव्वट्टिउमारद्धो सिरिदेवीसंतएणेव ॥१॥ चोदसदिणमि जाओ, पउणो पत्तो य नियगिहं दिवो । पहरिसभरआऊरिज्जमाणहियएण नरवइणा ॥ ६२ ॥ तुढेण
तओ परिणावियाओ सो चेव ताओ कण्णाओ। ताहिं समं सो भोगे मुंजइ दोगुंदुगुव्व सुरो ॥ ६३॥ सुण्हावयभंलगकरावणेण कुट्ठो य तेसिमुप्पणो । देवजसासिरिवम्माण पुन्वभवसासुससुराणं ॥ ६४ ॥ अण्णया य-सिरिवम्मो
Jain Education Intel
For Private
Personal Use Only
१
w w.jainelibrary.org