SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद ग्रहणरीतिः हमोमोप गा.७७ मोगा। संवृत्तो पणयसयलसामंतो । पुवकयसकयसंभारजणियमणवंछियपयत्थो ॥६५॥ कालंतरेण आराहिऊण विहिमरणमेस देवत्तं । पत्तो तत्तो य चुओ कमेण मोक्खं गमिस्सइ य॥ ६६ ॥ वसमित्ताए एवं. चरियं संखेवओ समक्खायं । वित्थरओ भयणीवच्छलाओ सविसेसमवि गम्मं ॥ ७१॥ एवं निसिभोयणमंसविरमणे जाणिउं महापुण्णं । निसिभोयणमंसाई सव्वपयत्तेण वजेह ॥७२॥ अवसितं यावढ़ेदवारमितो यथा जायत इति निवेदयितुमाह दुविहतिविहाइ मंसाइयाण एगविहतिविह सेसेसु । निवजाहाराई अहम्मवित्तीपरिचाओ ॥ ७७॥ द्विविधत्रिविधादिना भड़केन-न करोमि न कारयामि मनसा वाचा कायेनेत्यादिलक्षणेन' मांसादीनां' क्रव्यमधुप्रभृतीनां, निवृत्तिरिति प्रकृतं, तृतीयाविभक्तिश्च प्राकृतत्वाल्लुप्ता द्रष्टव्या, एवमग्रपदेऽपि, एकविधं त्रिविधेन' न करोमि । मनसा वाचा कायेनेत्येवंरूपेण विरतिः ' शेषेषु विकृत्यादिषु, कार्येति गम्यं, अयमत्र भावार्थ:-यो मांसनिवृत्तिं करोति स उत्कर्षतो द्विविधत्रिविधभङ्गाकेन करोति, तदभावे द्विविधद्विविधादिभङ्गकैरपि, विकृत्यादिनियमं त्वेकविधत्रिविधेन, ॥१२ ॥ Jain Education Inter For Private & Personel Use Only Blw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy