________________
Jain Education
| परिपूरिज्जंतमणोऽणुकूल दोह लयसुत्थिया सा य । अह अन्नया पसूया पुत्तं सुरकुमरसंकासं ॥ २३ ॥ वद्धाविओ य राया चेडीए पियंवयाभिहाणाए । दिण्णं च पारिओसियमंगविलग्गाभरणगाई ॥ २४ ॥ आढत्तं महावद्धावणयं, जं च केरिसं ? हियंत पुन्नवत्तयं विसंतअक्खवत्तयं पढंतभट्टचट्टयं विइण्णअस्सघट्टयं । मिलंतपउरवंदिणं लसंतकामिणीयणं त्रिमुक्कगोत्तदयं रसंततूरसहयं ॥ २५ ॥ पयट्टलोयमाणयं निरंतरायदाणयं, निबद्धह. सोहयं जणोहचित्तमोहयं । वहंततेल्लवाहयं सरंतकुंकुमोहयं, तंबोलफुल्लसारयं वियट्टचित्तहारयं ॥ २६ ॥ अविय| गहिरवज्जंतपटुपड हघणमद्दलं, घुसिणछट्टणयमंडवयकयवद्दलं । तरुणरमणीहिं गिज्जंतबहुमंगलं, अत्थिदिज्जं - तकडओहघणसंकलं ॥ २७ ॥ हरिसवसवित्रसनच्चंत तरुणीयणं, जयजयारावसंरुद्ध नहयंगणं । सयलपुरलोयआनंदनञ्चावणं, जायमेवंत्रिहं तत्थ वद्धावणं ॥ २८ ॥ वत्ते वद्धावणए कएसु सयलेसु जायकम्मेसु । सिवभद्देत्ति कुमारस्स निययसमए कयं नामं ॥ २९ ॥ देहोवचएणं तह कलाकलावेण वढमाणो य । सयलजणसलाह णिज्जं संपत्तो जन्त्रणं कुमरो ॥ ३० ॥ जो य-मयरद्धयब्भमाउन्त्र मयणसरसल्लविहुरदेहाहिं । अञ्चिज्जइ नयरविलासिणीहिं | नयणुप्पलदलेहिं ॥ ३१ ॥ अण्गया - रयणीय चरिमजामे सुतविउद्धरस सिवनरिंदरस । जाया मणमि चिन्ता, रज्जधुरं
For Private & Personal Use Only
www.jainelibrary.org