SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ५५॥ पानक नवपद-बृह ह. प्रापकत्वात् , चिन्तामण्युपमानं च विशिष्टभावरत्नत्वादस्येति भावनीय, यतः किं ?-यत् 'लभते' प्राप्नोति सम्य- सम्यक्त्वगुसम्यक्त्वा णः गाः १६ धि. क्त्वपरिणतो जीव इति शेषः, किमित्याह-शिवश्व-मोक्षः स्वर्गश्च-नाकः मनुजाश्च-मनुष्याः शिवस्वर्गमनुजारतेषां | धनसार्थवासुखानि-शर्माणि तैः संगतानि-सङ्गमाः शिवस्वर्गमनुजसुखसङ्गतानि, तानि यल्लभते जीवः एष सम्यक्त्वगुण ह कथा IN! इति भावार्थः, क इव ? -'धनसार्थवाह इव' प्रथमतीर्थकरजीव इवेति गाथाऽक्षराथेः ॥ भावार्थस्तु कथा Kगम्यः, तच्चेदम् ___ अस्मिन् जम्बूद्वीपे, हीपे पश्चिमविदेहसत्क्षेत्रे । अस्ति क्षितिप्रतिष्ठितनगरं सुरनगरसमविभवम् ॥ १॥ (पालयति तत्तदानी, प्रसन्नचन्द्रे नरेश्वरे नीत्या । तत्र धनसार्थवाहो बभूव निजविभवजितधनदः ॥ २ ॥ स वसकन्तपुरं चलितः कदाऽपि तद्योग्यभाण्डमादाय । जनबोधनाय पटहेन घोषणां कारयामास ॥ ३ ॥ यथा-भो| भो लोकाः ! सम्प्रति धनोऽमुतः प्रस्थितो वसन्तपुरम् । तद् यस्य तत्र गमने वाञ्छाऽस्ति स तेन सममेतु ॥ ४ ॥ पापथ्यदनभाण्डमूल्यप्रवहणवस्त्रादि यस्य यन्नास्ति । तस्य स एव विधास्यति, तेनालणं समस्तेन ॥५॥ श्रुत्वा घोषणमेवं तस्य ततो विविधकार्यकृतचित्ताः । चेलः सेवककृपणव्यवहारकप्रभृतयोऽनेके ॥ ६॥ अत्रान्तरे-श्रीधर्म. II in duelan Intematon For Private & Personal Use Only How.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy