SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नवपद-बृह. सम्यक्त्वा ॥७३॥ तं दट्ठण दावियं निययरूवं चेल्लयसुरण, भणिओ य एसो-किमयं तए समाढत्तं ?, न जुज्जइ खलु तुम्हाण सयल- वात्सल्ये वसुओयहिपारगयाणं एवं विबुहजणगरहणिज्जं इयरजणबहमयं ववसिउंति सूरिणा भाणयं-किं करोमि ? न केणइ देवत्तं जस्वामी. साहियं, तेण दूरं विप्पलडोऽम्हि मोहपिसाएणं, चेल्लयसुरेण भणियं-न संपयं बाहुल्लेण तियसावयारो, जओ भणियं-- | " संकंतदिवपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयजम्मा (कज्जा) नरभवमसुहं न इंति सुरा॥१॥” ता! नकायव्वो चित्तब्भमो, सव्वहा दढचित्तेण होयव्वं, अओ भण्णइ-जहा तेण चेल्लयसुरेण आयरिओ धम्मे थिरीकओ तहा कायव्वं । अवात्सल्यमपि वात्सल्याकरणस्वभावं. वात्सल्यं च वात्सल्यभावेन साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं, तत्र वज्रस्वामी दृष्टान्तः, तत्कथा च मूलावश्यकविवरणे विस्तरेणोक्ता, अत्र तु स्थानाशून्याथै| तद्गतमेव किञ्चिदुच्यते, जहा तेणं कालेणं तेणं समएणं अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इब्भपुत्तो, सो य सड्डो पब्वइउकामो, तस्स य मायापियरो जत्थ २ तजोग्गं कन्नं वरेति तत्थ २ सो विप्परिणइं करेइ जहाऽहं पवइउका इओ य-धणपालस्स दुहिया सनंदा नाम, सा भणइ-ममं देह, ताहे सा तस्स दिन्ना, तीसे य in Education in For Private Personel Use Only kww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy