________________
नवपद-बृह. सम्यक्त्वा
॥७३॥
तं दट्ठण दावियं निययरूवं चेल्लयसुरण, भणिओ य एसो-किमयं तए समाढत्तं ?, न जुज्जइ खलु तुम्हाण सयल- वात्सल्ये वसुओयहिपारगयाणं एवं विबुहजणगरहणिज्जं इयरजणबहमयं ववसिउंति सूरिणा भाणयं-किं करोमि ? न केणइ देवत्तं
जस्वामी. साहियं, तेण दूरं विप्पलडोऽम्हि मोहपिसाएणं, चेल्लयसुरेण भणियं-न संपयं बाहुल्लेण तियसावयारो, जओ भणियं-- | " संकंतदिवपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयजम्मा (कज्जा) नरभवमसुहं न इंति सुरा॥१॥” ता! नकायव्वो चित्तब्भमो, सव्वहा दढचित्तेण होयव्वं, अओ भण्णइ-जहा तेण चेल्लयसुरेण आयरिओ धम्मे थिरीकओ तहा कायव्वं । अवात्सल्यमपि वात्सल्याकरणस्वभावं. वात्सल्यं च वात्सल्यभावेन साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं, तत्र वज्रस्वामी दृष्टान्तः, तत्कथा च मूलावश्यकविवरणे विस्तरेणोक्ता, अत्र तु स्थानाशून्याथै| तद्गतमेव किञ्चिदुच्यते, जहा
तेणं कालेणं तेणं समएणं अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इब्भपुत्तो, सो य सड्डो पब्वइउकामो, तस्स य मायापियरो जत्थ २ तजोग्गं कन्नं वरेति तत्थ २ सो विप्परिणइं करेइ जहाऽहं पवइउका
इओ य-धणपालस्स दुहिया सनंदा नाम, सा भणइ-ममं देह, ताहे सा तस्स दिन्ना, तीसे य
in Education in
For Private Personel Use Only
kww.jainelibrary.org