________________
Jain Education Ints
गयसंको धूयाए सह भोगं भुंजिउं पयत्तो। एत्थ अण्णपि तिविक्कमकहाणयं तेण कहियं तं पुण मिच्छत्त| दोसदारंमि कहियं चेव, एत्थुवणओ जहा तीए भट्टिणीए भट्टस्स य तिविक्कमस्त सरणमसरणं जायं एव| मम्हाणंपि तुमं सरणं चिंतिओ जाव तुमं चिय मुससि, अतिवियड्डोऽसित्ति भणतेण मुट्ठो तस कायदार ओऽवि६, पुणोऽवि वच्चंतेण दिट्ठा अलंकारभूसिया संजती, तेण भणिया- कडगा य ते कुंडला य ते, अंजियक्खि ! तिलयए य ते कए। पवयणस्स उड्डाहकारिए, दुट्ठसेहि ! कत्तोऽसि आगया ? ॥ १॥ तओ तीए भणियं - ' राईसरसत्रमेत्ताणि, परछिद्दाणि | पाससि । अप्पणो बिमित्ताणि, पासंतोऽवि न पाससि ॥ १ ॥ तहा ' समणोऽसि संजओ असि, बंभयारि समले ट्ठकंचणो | बेहारुय वायओ य ते, जेदृज्जो ! किं ते पडिग्गहे ? ॥ २ ॥ एवं ताए उड्डाहिओ समाणो पुणोऽवि गच्छइ, नवरं पेच्छइ खंधावारमेतं, तरस कीर निवट्टमाणो इंडियरसेव सवडहुत्तो गतो, तेण हत्थिखंधातो ओरु हित्ता वंदितो भणितोय - भयवं ! अहो मम परमं मंगलं णिमित्तं च, जं साधू मए अज्ज दिट्टो, भयवं ! साणुग्गहत्थं फासु यएसणिज्जं इमं मोयगादिसंबलं घेप्पड, सो नेच्छति, भायणे आभरणगाणि छूढाणि मा दीसिहित्ति, तेण दंडिएण बलामोडिए परिग्गहो गहितो जाव मोयगे छुहइ ताव पेच्छइ आभरणयाणि, तेण सो खरंडिओ, ताहे विलक्खीहूयं
For Private & Personal Use Only
ww.jainelibrary.org