________________
नवपद- वृत्ति -मू देव. वृ.यशी.
AM
मओ चलिओ दसपुगभिमुहं, जणाओ य नाओ अज्जरक्खियसूरिपरलोयगमणवुत्तंतो, कमेण पत्तो दसपुरं, जाणिओ मिथ्यात्वे
गोष्ठामाहिय वल्लकुडयदिट्ठतेण दुब्बलियपूसमित्तो निवेसिओ सूरिपए, संजायमच्छरो ठिओ पुढो वसहीए, णायवुत्तंतेण सृरिणा लवृत्त || पेसिया फग्गुरक्खियपमुहा साहुणो तयाणयणनिमित्तं, किंचि उत्तरं दाऊण तेसिं ठिओ तत्थेव, अण्णेहिवि साह-II. १० सावयाइएहि भण्णमाणोऽवि नागओ वसहीए, ताहे चिंतिऊण सूरिणा (भणियं) पेच्छ कसायमाहप्पं जेहिं एवंविहाधिउत्तमपुरिसा नायजिणवयणसारा एवं जगडिज्जंति, अहवा किमच्छरियं ?, जओ भाणयमागमे-उवसामं उवणीयः । गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१॥ त्ति, तया य सूरिणो विंझपमुहसि । स्साणं अट्ठमं कम्मपवायपुव्वं वाखाणेन्ति, गोवामाहिलो य मच्छराओ सारसयासमागंतुमपारन्तो विज्झस्सऽणमा. संतस्स सयासे उवविसइ, अण्णया य-किंचिवि कम्मं जीवप्पएसबद्धं झडत्ति विहडेइ । कालंतरमप्पत्तपि सुक्काकुड्डुमि चुण्णो व्व ॥ १ ॥ कालंतरेण विहडइ किंचिवि पुण बडपुटुमिह कम्मं । कुड्डुमि उल्ल. लित्ते खित्तो सासणेहचुण्णो ब्व ॥ २ ॥ जीवेण समं एगत्तमागयं खीरनीरनाएण । बहुकाल वेइयव्यं अण्णं तु निकाइयं कम्मं ॥ ३॥ एवं परूवयंतं विंझं सुणिऊण माहिलो भगइ । मोक्खाभावो पावइ नणु एवं
॥२३॥
Jan Education in
For Private
Personal use only
www.jainelibrary.org