________________
ANA
SAR
चिट्ठइ सेसंपि विलग्गयं बहुकं ॥ २० ॥ दुब्बलियपूसमित्तं पडुच्च एवं अहंपि संजाओ। सुत्तत्थतदुभएहिं आइमकुंभेण सारिच्छो ॥ २१ ॥ जो फग्गुरक्खियमुणी तं पुण पइ तेल्लकुंभतुल्लोऽहं । गोट्ठामाहिलमंगीकाउं घयकुडयलरिसोत्ति ॥ २२ ॥ सुत्तत्थोभयजुत्तो तो तुझं एस होउ आयरिओ । दुव्बलियपूसमित्तो मह वयणेणं महाभागा ! ॥ २३ ॥ तओ गच्छेण होउत्ति पडिवन्ने ठविओ दुब्बलियपूसमित्तो आयरिओ, भणिओ मूरिणा-जहा फग्गुरक्खिओ गोट्ठामाहिलाइणो मए दिट्ठा तहा तएवि दट्ठब्वा, फग्गुरक्खियादओऽवि भणिया-तुब्भेहिवि मम सरिसो अहिओ वा एस नवरि दट्ठव्यो । न य पडिकूलेयत्वं गुणनिहिणो वयणमेयरस ॥ २४ ॥ एवं दुन्निवि वग्गे, संठावेऊण अणसणं काउं। पंचनमोकारपरो, सरी सग्गंमि संपत्तो ॥२५॥ | इओय वासारत्ताणंतरं गोट्ठामाहिलेणं सावगाणं संबोहणत्थं पढियं गाहाजुयलं-उच्छू वोलंति वई, तुंबीओ जायपुत्तमं । डाओ।वसभा जायत्थामा गामा पंथा यऽचिक्खिल्ला॥१॥ अप्पोदगा यमग्गा वसहावि य पक्कमट्रिया जाया। अण्णोक्ता मग्गा साहूर्ण विहरिउं कालो ॥२॥"त्ति, एवं सोउं भणिओ सद्देहिं-एत्थेव निच्चं किन्न परिवसह ?, तेण भणियं-सनणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियत्ता वसहीओ सारइयाणं च मेहागं ॥ १॥ तओ तेहिं अण.
JainEducationNE
For Private
Personel Use Only
pww.jainelibrary.org