SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वृ.यशो. नवपद- एथवि परप्पसिद्धी सा तुज्झ पमाणमप्पमाणं वा ? । जइ ताव पमाणं तो सिहा जीवाइयावि तहा ॥ १४ ॥ तथाहि- मिथ्यात्वे वृत्ति -मू.देव. गोठामाहिजीवाईयावि जओ परप्पसिद्धा अओऽणुमाणं व । मनसु न हुति दुन्निवि वीसासो गंठिमुद्दा य ॥ १५॥ अह लवृत्तं IN अपमाणं सा तुज्झ हंदि तो कह पमाणमणुमाणं ? । तदभावंमि निसेहो अपमाणो चेव सपन्नो ॥ १६॥ एतावा नेव लोकोऽयं यावानिन्द्रियगोचरः । प्रतिज्ञेषाऽप्यनेनैव, निरस्तेत्यवगम्यताम् ॥ १७ ॥ एवमाइवयणेहि निरुत्तरीकओ नाहियवाई, आणत्तो निविसओ को राइणा, पूइओ समणसंघो, घोसावियं नयरेजयइ वडमाणजिणसासणं, एत्थंतरंमि-घणरवमुहलियगयणो संतावियरायहंससंघाओ । अंधारियदिसिचक्को वासारत्तो समुत्थरिओ ॥ १८ ॥ तओ गोट्ठामाहिलो धरिओ तत्थेव सड़ेहि | इओ य अज्जरक्खियसूरीहिं थोवावसेसमप्पणो आउयं कलिऊण मेलिओ गच्छो, भणियं च-अम्ह थोत्रमाउयं ता तुम्हं को सूरी ठवेज्जउ ?, तओ गच्छेण नियसयणपक्खवाएण भणियं-फग्गुरक्खिओ गोट्ठामाहिलो वा, तओ। || सूरीहिं रागाइविरहिएहिं दुब्बलियपूसमित्तं बहुगुणं मन्नतेहिं भणियं-भो भो समणा ! एगो निष्फावघडोऽवरो य तेल्लवडो||२९॥ होइ परो घयघडओ अहोमुहे तत्थ वल्लघडे ॥११॥ सव्वेऽवि णिति वल्ला इयरंमि उ ठंति अवयवा केई । घयकुंभंमि य । JainEducation in For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy