________________
M: करोति । विधत्ते'ननु धर्मादिप्रयोजनमङ्गीकृत्य गृहस्थः शुभाशुभव्यापारं करोतीत्युक्तं, निरर्थके तु का वार्ता ?
इत्याशङ्कायामाह- परिहर्त्तव्यं । परित्याज्यं पापं । अधर्महेतुं, मधुमधुकविक्रयाद्यनुष्ठानमिति शेषः, कीदृक्षमि-al त्याह- निरर्थ , निष्प्रयोजनं, नन्वेवं निष्प्रयोजनस्य परिहार्यत्वेन सप्रयोजनस्य तु कामं करणीयत्वेनोपदिष्टत्वा
सार्थकस्यारम्भस्य कादाचित्कोऽपि त्यागो नोचितः स्यात, नैवं, सोऽपि यथानिर्वाहं त्याज्य एव, अत एवाह|' इयरं च सत्तीए' त्ति न केवलं निरर्थक परिहर्त्तव्यम् ' इतरच्च' सप्रयोजनं ' शक्त्या ' सामर्थ्येन गुरुलाघवालोचनपूर्व, यथा निर्वहतीति हृदयं परिहार्यमिति सम्बन्ध इति गाथार्थः ॥ अस्यैवातिचारद्वारगाथाऽधुना
कंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च।।
उपभोगे अइरेगं पंचइयारे परिहरेजा ॥ ९॥ पञ्चातिचारान् परिहरेदिति तुर्यपादे क्रियाकारकसम्बन्धः, कान् पञ्चेत्याह-कन्दर्प' कन्दर्पः-कामस्तहेतुर्विशिष्टो । वाक्प्रयोगोऽपि कन्दों मोहोद्दीपकं नर्मेति भावः तमेकं परिहरेत, एवं शेषपदेष्वपि क्रियायोगः कार्यः, अत्र च सामाचारी-श्रावकरयाट्टहासो न कल्पते कर्तुं, यदि नाम हसति तदेषदेवेति ? । तथा कुकुचः-कुत्सितसङ्कोचनादि
Jain Education
ellona
For Private & Personal Use Only
www.jainelibrary.org -