SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ यत्तदोर्भवन्तीति क्रियायाश्चाध्याहारादेवं योजना-ये 'परद्रव्यहरणविरताः' परेषां द्रव्यं परद्रव्यं तस्य हरणं परद्रव्यहरणं-परद्रव्यापहरणं तस्माद्विरताः, कोऽर्थः?-अन्यदीयद्रविणचोरणानिवृत्ताः, तथा गुणाः सम्यक्त्वादयस्ते विद्यन्ते येषां ते तथा, असाधारणविशुद्धजीवधर्मोपेताः, किञ्च-प्रतिमा-दर्शनप्रतिमाद्या कायोत्सर्गों वा तत्र संस्थिताः प्रतिमासंस्थिताः, तथा शोभनं शीलं-चारित्रं येषां ते सशीलाः प्रतिमासंस्थिताश्च ते सुशीलाश्च ते तथा.17 कायोत्सर्गस्थिताः सचारित्राश्चेत्यर्थः, इह-अत्र जन्मनि परलोके-अन्यभवे, ते किमित्याह-सुखं च-शर्म | कीर्तिश्च-यशःकीर्ती तयोर्भाजनं-स्थानं यहा शुभा-पुण्या या कीर्तिस्तस्या भाजनं, भवन्तीति सम्बन्धः, क इव ?'नागदत्त इव ' नागदत्तभिधानश्रेष्ठिपुत्र इवेति गाथाऽक्षरार्थः ॥ ४२ ॥ भावार्थस्तु कथानकगम्यस्तच्चेदम् वाराणसीपुरीए जियसत्तनरेसरस्स वरमित्तं । धणयत्तो नामासी सेट्ठी सुविसिद्वगुणजुत्तो ॥ १॥ जिणसासणमि रत्तो नियगुरुजणचरणसेवणासत्तो । साहम्मियजणभत्तो मयमच्छरदोसपरिचत्तो ॥२॥ मयरद्धउव्व रूवेण तह य थिरयाएँ अमरसेलोव्ध । गंभीरयाएँ जलहिव्व जो य धणउब्व रिद्धीए ॥३॥ तस्सासि हिययदइया सिरिव्य कण्हस्स धणसिरी भज्जा । लायण्णरूवजोव्वणसोहग्गकलाकलावड्डा ॥॥ जम्मंतरसुचरियसलिलसित्तवर Jan Education For Private Personel Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy