SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ॥२४७॥ श्रीनवव्ह ||गतस्तत्पार्ध, वन्दित्वा पृष्टः शरीरवार्ता, कथिता तेन, तत आदिष्टा भूपतिना भिषग्वराः यथा प्रगुणीक्रियतामयं साधुः || दोषे कण्डवृत्ती किज्ञातं सामायिक औषधादिना येन प्रयोजनं तदस्माकं ज्ञाप्यं येन संपादयामः, तैरपि यथाऽऽदिशति देवस्तथा क्रियत इति प्रति पाद्य प्रारब्धाः साधोः क्रियाः, येन दुग्धशर्करादिना प्रयोजनं तत्सर्व संपाद्यते राजाऽऽदेशेन नियुक्तकपुरुषैः, मासकल्पपूतौ च सूरिणा तत्समीपे परिचारकसाधून् धृत्वा चक्रेऽन्यत्र विहारः, तस्य च क्रमेण निवृत्तप्रायो जातो । व्याधिः, सूरिश्च कदाचित्प्रत्याववृते तत्रैव, ददर्श कण्डरीकं नीरोगत, ततः स्थित्वा कानिचिदिनान्यादिदेशामुं, यथा-भोः कण्डरीक ! बहूनि दिनानि स्थितोऽस्यत्र त्वं, न चैकत्र साधूनां प्रभूतकालमवस्थानमुचितं, सिद्धान्तनि-al षिद्धत्वात्, तथा चोक्तम्-“ पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहण कज्जे इइ दोसऽविहारपक्खंमि ॥१॥" वयमपि च विजिहीर्षवोऽन्यत्र, तदिदानी मुत्कलय्य राजानमस्माभिरेव सममागम्यता, कण्डरीकोऽपि वातरोगानुरूपोपचारेणोपचर्यमाणः सुस्निग्धमुग्धपेशलाहारैस्तल्लोलुपत्वाज्जातरसगार्थपरिणामः तत्स्थान है परित्यक्तुमपारयन्नुवाच-भगवन् ! न नः शरीरमिच्छाकारेण तथाविधपाटवमद्यापि भजते, तेन|| कियन्त्यपि दिनान्यत्रैव स्थातुमिच्छामः, सूरिणा निरदेशि-तिष्ठाप्रतिबद्धचित्ततया, तेनोदितं-इच्छाम्यनुशिष्टिं, YURBO Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy