________________
सम्यक्त्वा
नवपद बृह. विमुच्य तं साधुजनमेकम् ॥ ५ ॥ अत्रान्तरे तदेव छिद्रं लब्ध्वा मुनीनाकार्योक्तवान्-भो ! भो ! समुत्सृजत मदीय | विष्णुकुमार
वृत्तान्त देशं विमुञ्चतेदानी मे नगरं, अद्रष्टव्यमुखा हि यूयं ये सकलजनसम्मतमपि समुचितं लौकिकाचारमुल्लङ्घयन्ति, नीतिशास्त्रप्रतिषिद्धश्च भवदाचारः, तथा चोक्तम्-" यद्यपि निपुणो योगी, छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारान्, मनसाऽपि न लड़येत् ॥ १ ॥" किञ्च-" लोकवत्प्रतिपत्तव्यो, लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति. सदृशौ बालपण्डितौ ॥२॥" न चान्यदर्शनिभ्यो भवन्तः प्रधानतराः, ते च सर्वेऽप्यभिनवराज्यलाभेऽस्मद्व_पनाय समायाताः, भवन्तस्तु गुरुदध्मातान्तःकरणा लोकव्यवहारबाह्या न समा-| गता इत्याद्युक्तवति तस्मिन् सूरिरवोचत्-महाराज ! न वयं दर्पान्नागताः, किन्तु त्यक्तसकलसङ्गानां मुनीनां कल्प
एषः, तथाहि भवदागमेऽप्युक्तम्-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः N॥१॥" लोकव्यवहारबाधाऽपि न काचिदस्माभिर्विहिता, राजविरुद्धाद्यनासेवनाद् , यच्चोक्तं देशत्यागं कुरुत यूयमिति,
तच्चायुक्तं यतः-"वतिनो जङ्गमं तीर्थ, सदाचारपरायणाः। न सन्ति येषु देशेषु कुतस्तेषां पवित्रता ?॥१॥" किश्च-"यमु-| पार्जयन्ति धर्म, कायक्लेशं विधाय मुनयोऽमी। साधयति तपःक्लेशेन, नरपतिः पालनात्तेषाम् ॥२॥” अपिच-परैरप्यनायः
For Private Personal Use Only
allw.jainelibrary.org
Jain Education indiabha