________________
श्रनिववृह
वृत्तौ संलेखनायां
॥ ३१७ ॥
Jain Education
मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई | पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३० ॥
"
मृतिः भरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं सप्तदशसङ्ख्यप्रकार मावीच्यादि, तदुक्तम्" आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोस ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० ॥ १ ॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गडपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २ ॥ ' आवीइ ' त्ति वीचिः -विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनिजायुः कर्मदलिकपरिशटनरूपं, 'ओहि त्ति अवधिः - मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्म दलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात, 'अंतियं'ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाद्यायुष्कर्म दलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्द
For Private & Personal Use Only
मरणभेदाः गा. १३०
॥ ३१७ ॥
www.jainelibrary.org