SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ श्रनिववृह वृत्तौ संलेखनायां ॥ ३१७ ॥ Jain Education मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई | पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३० ॥ " मृतिः भरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं सप्तदशसङ्ख्यप्रकार मावीच्यादि, तदुक्तम्" आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोस ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० ॥ १ ॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गडपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २ ॥ ' आवीइ ' त्ति वीचिः -विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनिजायुः कर्मदलिकपरिशटनरूपं, 'ओहि त्ति अवधिः - मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्म दलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात, 'अंतियं'ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाद्यायुष्कर्म दलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्द For Private & Personal Use Only मरणभेदाः गा. १३० ॥ ३१७ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy