________________
चाभ्यन्तरद्वारमूले तिष्ठन्ति तेऽपि चतुःसङ्ख्याः 'दार 'त्ति द्वितीयपदेन सूचिताः २, एवं 'संथार ' त्ति संस्तारकरिः । ३. ' कहग ' त्ति तस्यैव विदितवस्तुतत्त्वस्यापि धर्मकथकाः ४, 'वाइय 'त्ति वादिनः ५ 'अग्गदारंमि' ति। अग्रहारमूले ये तिष्ठन्ति ६, ' भत्ते ति तदुचितभक्तानयनयोग्याः ७, ‘पाण' ति पानानयनयोग्याः ८, 'वियार'ति । उच्चारपरिष्ठापकाः ९, प्रश्रवणपरिष्ठापकाश्च १०, 'कहग त्ति बहिधर्मकथकाः ११, 'दिसा जे समत्था य' ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः सहस्रयोधिप्रभृतयः, एकैकसङ्ख्यया क्षुद्रोपद्रवनिवारणाय ध्रियन्ते तेऽनेनैव सूचिताः १२, अत्र चैक सूरय एवमाचक्षते-उच्चारप्रश्रवणयोईयोरप्येके परिष्ठापका इति चत्वार एवामी, तन्मतेन दिशासु
कं हो हौ द्रष्टव्यावितिन यथोक्तसङख्याबाधेति अथैतावन्त एते कस्यचिन्न भविष्यन्ति तोकैकहान्याऽपिते कर्तव्या ५ यावज्जघन्यपदेनैकोऽनशनिनः समीपमशुन्यं करोति, अन्यस्त भक्तपानाद्यर्थ पर्यटतीति हौ, एकेन तु निर्यापकेन न कर्तव्यैवानशनप्रतिपत्तिः, यदुक्तम्-" एगो जइ निज्जवओ, अप्पा चत्तो परोपवयणं च। सेसाणमभावेऽविहु ता बीओऽवस्स कायव्वो ॥१॥" त्ति, य एवंविधसामग्र्या म्रियते तस्य किं स्यात् ? इत्याह-'चतुरङ्गाराधको मरण' इति मानुषत्वश्रुतिश्रद्धासंयमवीर्याख्यानि चत्वारि धर्मप्रतिपत्तेरङ्गानि-कारणानि तेषामाराधको मरणकाले भवेदिति शेष इति गाथार्थः ॥ भेदद्वारमधुना
in Education International
For Private & Personal Use Only
ANTwww.jainelibrary.org