________________
स्वरूपं गा. १२९
श्रीनव बृहः । बहिस्तु रजोहरणमुखानन्तकादिसाधुवेषधारणेन संस्तारकेऽवस्थानमित्यर्थः, सा ग्राह्येति शेषः,तथा चोक्तम्-"धर्मावश्यक-al
वृत्तौ | संलेखनायां लाहानौ वा, मरणे वाऽप्युपस्थिते । संलिख्यतपसाऽऽत्मानं, संयमं प्रतिपद्यते॥१॥ अर्हतां जन्मनिर्वाणचैत्यस्थाने प्रतिश्रये । नियामकाः ॥ ३६॥ तदलाभे गृहेष्वेवारण्ये जन्तुविवर्जिते ॥ २ ॥” इति उपलक्षणं चेयमनशनादेः, ततो जिनभवनादौ संस्तारदीक्षान
होऽनशनादि वाऽड्डीकार्य, इह चानशनस्य नियमात्सप्रतिकर्मत्वादेतदङ्गीकरण एव विशेषविधिमाह-निज्जावया । अडयाल 'त्ति निर्यापयन्ति-अनशनिनं सुखे स्थापयन्तीति निर्यापका:-प्रतिचारकाः 'तु' पुनरर्थे, कियन्तः ? अष्टभिरधिकाः चत्वारिंशदष्टचत्वारिंशत् , कार्या इति शेषः, किंरूपा एते कार्याः १ इत्याह-'प्रियधर्मादिसमेताः ।। भावप्रधानत्वान्निर्देशस्य प्रियधर्मत्वादिभिर्गुणैः समेता-युक्ताः, आदिशब्दाद् दृढधर्मत्वादयो गृह्यन्ते, तथा चोक्तं" पासत्थोसन्नकुसीलठाणपरिवज्जिया उ गुणजुत्ता । पियधम्मवज्जभीरू अडयालीसं तु निज्जवगा ॥१॥ उव्वत्त १ दार २ संथार ३ कहग ४ वाई ५ य अग्गदारंमि । ६ भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था १२ य॥२॥ एएसिं तु पयाणं चउक्कगेणं गुणिज्जमाणाणं । निज्जावगाण संखा होइ जहासमयाणविद्वा ॥३॥" तत्र येऽनशनिनमहतयन्ति परावर्त्तयन्ति च ते चत्वारः उव्वत्त : त्ति प्रथमपदेन निर्दिष्टाः
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org