SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ यतिश्रावकयोः सामान्येनैव स्वामित्वप्रदर्शनार्थ, निवृत्तिस्तु यथासम्भवं भाव्येति गाथार्थः ॥ २१ ॥ व्याख्यातं यादृशद्वारमधुना भेदहारस्यावसरस्तत्प्रतिपादनायाह-- थूला सुहुमा जीवा संकप्पारंभजो य सो दुविहो । सवराह निरवराहो. साविक्खो तह य निरविक्खो ॥ २२॥ ___ 'स्थूलाः' हीन्द्रियादयश्चक्षुरिन्द्रियग्राह्याः 'सूक्ष्माः' तद्विपरीता एकेंद्रियाः 'जीवाः' प्राणिनो, द्विविधा भववन्तीतिशेषः, सूक्ष्मत्वं च सूक्ष्मदृष्टिगम्यतया न तु सूक्ष्मनामकर्मोदयेन, तद्वतामतिपातनासम्भवात, स्वायुःक्षयेणैवतन्मरणा भ्युपगमात् , अनेन जीववैविध्येनाश्रयाश्रयिणोरभेदोपचारात् प्राणातिपातो द्विविधः स्थूलः सूक्ष्मश्चेत्येतदुक्तं भवति, तेन प्राणातिपातभेदद्वारेऽपि जीवभेदाभिधानमदुष्टमेवेति सूत्रार्थः सूक्ष्मधिया भाव्यः, अन्यथापि प्राणातिपातहैविध्यमाह-संकप्पारंभओ य सो दुविहोत्ति सङ्कल्पश्च-मारयाम्येनं कुलिङ्गिनमित्येवं विकल्पः आरम्भश्चकृष्यादिरूपः सङ्कल्पारम्भौ ताभ्यां जातः सङ्कल्पारम्भजः, चशब्दः पूर्वापेक्षया समुच्चये, 'सः' पूर्वोक्तः स्थूलसूक्ष्मभेदेन । द्विविधोऽपि प्रत्येकं द्विविध इति सम्बन्धः यः सङ्कल्पजः सोऽपि विभेद इत्याह-सापराधो निरपराधः, 'सवराहत्ति For Private Personal Use Only in Education Interna w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy