________________
गुण नारदज्ञातातिदेशा
गा.३३ यतWEा गा.३४
नवपद-10
गुणलक्षणद्वारद्वयं व्याख्यातमवगन्तव्यं, तथाहि-गुणद्वारेऽपि सूत्रकृता नारद एव दृष्टान्तीकृतः, तथा च सत्रम्२ मृषावादे
जे मिउ सच्चं जपंति निउपयं सबसत्तहियजणयं ।
ते इह पुजा रिसिनारयव्व सुगई पुणो जंति ॥ ३३ ॥ 'ये' प्राणिनः 'मृद्' कोमलं 'सत्यं । अवितथं जनपदादिभेदवत् 'जल्पन्ति' भाषन्ते 'निपुणं सुपर्यालोचितं 'सर्वसत्त्वहितजनक' समस्तप्राणिसुखप्रापकं ते ' प्राणिनः 'इह ' मनुष्यजन्मनि पूज्याः । अर्ध्या ऋषिनारदवत् 'सुगर्ति' स्वर्गादिलक्षणां, पुनःशब्दो विशेषणार्थः, स च परलोक इति विशिनष्टि, 'यान्ति गच्छन्तीत्यक्षरार्थः ॥ भावार्थस्तु कथानकेनैवोक्त इति । अधुना षष्ठं यतनाद्वारमुच्यते--
बुद्धिं पुव्वं काऊण भासए अंधगोविव सचखं ।।
अप्पाणम्मि परम्मि य वजंतो पीडमुभओवि ॥ ३४॥ 'बुद्धिं ' मतिं 'पूर्व ' अग्रे ‘कृत्वा' विधाय · भाषते । वक्ति, गृहीतस्थूलमृषावादविरतिः श्रावक इति गम्यते, 'अन्धक इव' चक्षुर्विकल इव 'सचक्षुषं' विद्यमाननेत्रं, सशब्दस्य विद्यमानार्थस्य ग्रहणं, यथा|
॥ ११३ ॥
Jain Educationing
For Private
Personal Use Only
W
w.jainelibrary.org