________________
सलोमको, विद्यमानलोमक इत्यर्थः, ततोऽप्ययमत्र भावार्थः-यथाऽन्धश्चक्षुष्मन्तं पुरतो विधाय गमनादि करोति, एवं || श्राद्धो बुद्धिं पूर्व कृत्वा भाषते, कोऽर्थः ?-प्रेक्षापूर्वकारी मत्या पर्यालोच्य भाषत इत्यर्थः, किं कुर्वन् भाषते ? इत्याह- आत्मनि ' स्वस्मिन् ‘परस्मिन् । अन्यत्र, चशब्दः पूर्वापेक्षया समुच्चये, 'वर्जयन् ' परिहरन् ‘पीडा बाधां, न केवलं स्वपरयोः प्रत्येकं, किन्तु 'उमओऽधित्ति उभयोरपि समुदितयोरितियावत् , तत्र स्पीडाजनकं । यथा पिङ्गलस्थपतेः खानितसरःसलिलस्थैर्यार्थिनपतिप्रश्नानन्तरकथितात्मसदृशपुरुषबलिदानप्रतिवचनं, तद्धि तथा
न्यपुरुषाप्राप्तौ खवधाय तस्य जातमिति स्पीडाजनक. परपीडाजनकं कस्यचिच्चौरोऽयं यातीति वचनं, तद्धि नगरारक्षकादिना श्रुतं तहधाय भवतीति परपीडाहेतः, उभयपीडाजनकमप्येतदेव, यतस्तद्वचनश्रवणसमुप. जातकोपात कदाचित्तं हन्यादपि नगरारक्षकादिश्च चौरादिकमित्यभयपीडाजनकमिति गाथार्थः ॥ उक्तं यतनाद्वारमधनाऽतीचारद्वारमभिधीयते
सहसा अब्भक्खाणं रहसं च सदारमंतभेयं च । मोसुवएसं तह कूडलेहकरणं च वजेजा ॥ ३५ ॥
Jan Education inte!
For Private Personel Use Only
Jiw.jainelibrary.org