SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सलोमको, विद्यमानलोमक इत्यर्थः, ततोऽप्ययमत्र भावार्थः-यथाऽन्धश्चक्षुष्मन्तं पुरतो विधाय गमनादि करोति, एवं || श्राद्धो बुद्धिं पूर्व कृत्वा भाषते, कोऽर्थः ?-प्रेक्षापूर्वकारी मत्या पर्यालोच्य भाषत इत्यर्थः, किं कुर्वन् भाषते ? इत्याह- आत्मनि ' स्वस्मिन् ‘परस्मिन् । अन्यत्र, चशब्दः पूर्वापेक्षया समुच्चये, 'वर्जयन् ' परिहरन् ‘पीडा बाधां, न केवलं स्वपरयोः प्रत्येकं, किन्तु 'उमओऽधित्ति उभयोरपि समुदितयोरितियावत् , तत्र स्पीडाजनकं । यथा पिङ्गलस्थपतेः खानितसरःसलिलस्थैर्यार्थिनपतिप्रश्नानन्तरकथितात्मसदृशपुरुषबलिदानप्रतिवचनं, तद्धि तथा न्यपुरुषाप्राप्तौ खवधाय तस्य जातमिति स्पीडाजनक. परपीडाजनकं कस्यचिच्चौरोऽयं यातीति वचनं, तद्धि नगरारक्षकादिना श्रुतं तहधाय भवतीति परपीडाहेतः, उभयपीडाजनकमप्येतदेव, यतस्तद्वचनश्रवणसमुप. जातकोपात कदाचित्तं हन्यादपि नगरारक्षकादिश्च चौरादिकमित्यभयपीडाजनकमिति गाथार्थः ॥ उक्तं यतनाद्वारमधनाऽतीचारद्वारमभिधीयते सहसा अब्भक्खाणं रहसं च सदारमंतभेयं च । मोसुवएसं तह कूडलेहकरणं च वजेजा ॥ ३५ ॥ Jan Education inte! For Private Personel Use Only Jiw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy