________________
प्राणातिक
च कुतोऽपि समागतैश्चौररपहृत्योज्जयनी नीतः, विक्रीतो राजसूपकारपाचे, नीतः स्वशालां, भणितश्च-लावकादी-हिंसाविरनुच्छासय, तेनापि ते मुक्ताः, ततोऽसौ सूपकारेण बहु विरूपं भाणतः पुनर्नैतत्करणीयमित्युक्त्वा धृतश्च, याव. गाव द्वितीयदिने तित्तिरादीन् मारयेत्युक्तो बभाण-नाहं मारयिष्यामि, ततो दुर्वचनैरपि भणितो यावन्नेच्छति मारयितुं । तावकोपावेशविवशेन सूपकारेण ताडितो गाढं, ताड्यमानश्वारटितुमारेभे निकटगवाक्षवर्त्तिना च राज्ञा तमारटन्तमाकर्ण्य पृष्टं-किमेष रारटीति ?. तत एकेन पुरुषेण कथितं-यथाऽसौ सूपकारेण क्रयक्रीतोऽपि तित्तिरादीन् हन्तुमाज्ञापितोऽपि न हन्तुमिच्छति, राज्ञोक्तं-पश्याम्यनमानयत, आनीतश्च राजसमीपं. पतितः पादयोः भणितो राज्ञाकिमिति भो! लावकादीन्न मारयसि ?, तेनोक्तं-देव ! जीववधः प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-किं परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकुटिभीषणं । ललाटपट्टमाधायोक्ताः सन्निहितपुरुषाः-अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगजः, तेन भापयितुमारब्धः, ततोऽसौ वक्ति--वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-" एकरस कए नियजीवियस्स बहुयाओं जीवकोडीओ । दुक्खे
ANI
Jan Education International
For Private Personal Use Only
www.jainelibrary.org