SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ठवंति जे केइ ताणं किं सासयं जीयं ॥१॥" ततो राज्ञोक्तम्-भो भो ! सूपकार ! ममैवैष समर्प्यता, ततस्तेन यदादिशति देव इत्युक्त्वा मुक्तो नृपसमीपेऽसौ, राज्ञापि-एवंविधाभिग्रहाग्रहवानेष योग्योऽङ्गरक्षाकर्मगीति विभाव्य लक्षपाकतैलेनाभ्यज्य स्नापयित्वा अग्रासने च भोजयित्वा शरीररक्षाकर्मणि नियुक्तः, समृडदेशा-|| धिपतिश्च विहितोऽसौ, प्रभुतकालं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभूय तथाविधाचार्यसमीपेऽन्यदा धर्म-IY माकर्ण्य प्रवजितः । प्राणिवधनिवत्तावेवं गुणोऽस्य दर्शितः। दामनककथानकं च-कश्चिन्मत्स्यबन्धो जालेन मत्स्यानादाय तथाविधजलाशयान्माघमासविकालवेलायामत्तीणों निकटवर्त्तिनं श्रमणकमेकमप्रावरणमातापनां कुर्वाणमवलोक्यानुकम्पापरीतान्तःकरणो जालेनावेष्टय गतः स्वगृहं, रजन्यां च पलालसंस्तारकसंनिविष्टोऽन्तिकोपविष्टाभीष्टविशिष्टभार्यया परिष्वक्तो चलज्ज्वालाजालजटिलज्वलने निकटवर्त्तिन्यपि तुहिनकरनिकरवाहिनि वहति गन्धवाहे गाढं शीतवेदनाव्यथ्यमानकाययष्टिः कथं तथाविधनिरावरणस्थानवर्तिना महानुभावेन तेन तपस्विनेयमतिदुःसहा शीतपीडा विषोढव्येति पुनः पुनश्चिन्तयामास, कथञ्चिच्च प्रभातपायायां रात्रौ समुत्थाय गतः साधुसमीपं यावद् दृष्टस्तथैवोर्ध्वस्था NAGE Jan Education For Private Personal Use Only Jiwww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy