________________
प्राणाति
दामनकी
नव. बृह. १/नस्थो मुनिः, भक्तिभरनिर्भरमनाः पतितः पादयोरुत्सारितं जालं, अत्रान्तरे विदधानः कमलवनविकाशमसमप्रभा-|| श्राद्धपुत्र
प्राग्भारेण प्रसृततिमिररिपुविनाशं चाहिमरश्मिरुदयगिरिशिखरमारुरोह, साधुरपि समुत्सारयामास कायोत्सर्ग. ॥९६॥
धर्मलाभयित्वा च प्रारब्धा तस्य धर्मदेशना, प्रतिबुद्धस्तथाविधक्षयोपशमवशेन, परिणता मनस्यङ्गाङ्गीभावेन जीवदया, प्रकाशितं धीवरेण धीवरत्वं ग्रहीतुं प्रवृत्तः प्राणिवधनिवृत्ति, साधुनोक्तो-यथा सौम्य ! सुपर्यालोचितं कृत्वा गृह्यतां, न खल्वेवमेव गृहीतोऽभिग्रहः पालयितुं शक्यते, तेनोक्तं-पर्यालोचितमेवैतत्, न खल्वत्र स्ववशीकृतचेतसां किञ्चिदुष्करमस्ति, ततस्तन्निर्बन्धं साधुनाऽवबुध्य दत्तो जीववधनिवृत्त्यभिग्रहः, छित्त्वा । जालं गतः स्वगृहं, अवगतवृत्तान्ता च ततस्तदुपरि रटितुमारब्धा तत्पत्नी, पुनः २ प्रेर्यमाणश्चावोचत्-भद्रे ! किमित्येवं पुनः पुना रारटीषि ?, न मया जीवता मत्स्यग्रहणजीविका विधेया, यत उक्तम्-" गच्छहिरपि प्राणैर्बु.।। द्धिमता तन्न युज्यते कर्तुम् । उभयत्र यद्विरुद्धं दीर्घ भवभ्रमणकृदपथ्यम् ॥ १॥ " अत्रान्तरे तदीयमहेलाकल. ९६ ॥ कलाकर्णनान्मत्स्यपाटकवर्ती लोकः समस्तोऽपि मिलितः, तेनोक्तं-भो भो अस्मदीयकुलोत्पन्नोऽप्यतीव दयालुवर्त्तसे?, न खलु जीवरक्षयाऽस्माकं धात्रा निर्वाहश्चिन्तितः, तत्प्रवर्त्तव जालमादायास्माभिः सह स्वयं नदीतटाभिमुखं
Jain Educh an inte
For Private & Personel Use Only
P
rainelibrary.org